ऋण मोचन नृसिंह स्तोत्र लिरिक्स (Rin Mochan Narasimha Stotra in Hindi) -
ध्यानम्
वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि ।
यस्यास्ते हृदये संवित्तं नृसिंहमहं भजे ॥
स्तोत्रम्
देवता कार्यसिद्ध्यर्थं सभास्तम्भ समुद्भवम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ १ ॥
लक्ष्म्यालिङ्गित वामाङ्गं भक्तानां वरदायकम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ २ ॥
आन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ३ ॥
स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ४ ॥
सिंहनादेन महता दिग्दन्तिभयनाशनम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ५ ॥
प्रह्लादवरदं श्रीशं दैत्येश्वरविदारिणम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ६ ॥
क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ७ ॥
वेदवेदान्तयज्ञेशं ब्रह्मरुद्रादिवन्दितम् ।
श्री नृसिंहं महावीरं नमामि ऋण मुक्तये ॥ ८ ॥
य इदं पठते नित्यं ऋणमोचनसञ्ज्ञितम् ।
अनृणे जायते सत्यो धनं शीघ्रमवाप्नुयात् ॥ ९ ॥
इति ऋण विमोचन नृसिंह स्तोत्रम् ।
If you liked this post please do not forget to leave a comment. Thanks