प्रणम्य शिरसा देवं गौरी विनायकम्, ।
भक्तावासं स्मेर नित्यमाय्ः कामार्थसिद्धये ॥१॥
प्रथमं वक्रतुडं च एकदंत द्वितीयकम्, ।
तृतियं कृष्णपिंगात्क्षं गजववत्रं चतुर्थकम् ॥२॥
लंबोदरं पंचम च पष्ठं विकटमेव च, ।
सप्तमं विघ्नराजेंद्रं धूम्रवर्ण तथाष्टमम् ॥३॥
नवमं भाल चंद्रं च दशमं तु विनायकम्, ।
एकादशं गणपतिं द्वादशं तु गजानन् ॥४॥
द्वादशैतानि नामानि त्रिसंघ्यंयः पठेन्नरः, ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम्, ।
पुत्रार्थी लभते पुत्रान्मो क्षार्थी लभते गतिम् ॥६॥
जपेद्णपतिस्तोत्रं षडिभर्मासैः फलं लभते, ।
संवत्सरेण सिद्धिंच लभते नात्र संशयः ॥७॥
अष्टभ्यो ब्राह्मणे भ्यश्र्च लिखित्वा फलं लभते, ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥
॥ इति श्री नारद पुराणे संकष्टनाशनं नाम श्री गणपति स्तोत्रं संपूर्णम् ॥
If you liked this post please do not forget to leave a comment. Thanks