गणेश स्तोत्र हिंदी में (Ganesh Stotra in Hindi) - Ganesh Stotram ANURADHA PAUDWAL - Bhaktilok

Deepak Kumar Bind

गणेश स्तोत्र हिंदी में (Ganesh Stotra in Hindi) - 


प्रणम्य शिरसा देवं गौरी विनायकम्, ।
भक्तावासं स्मेर नित्यमाय्ः कामार्थसिद्धये ॥१॥

प्रथमं वक्रतुडं च एकदंत द्वितीयकम्, ।
तृतियं कृष्णपिंगात्क्षं गजववत्रं चतुर्थकम् ॥२॥

लंबोदरं पंचम च पष्ठं विकटमेव च, ।
सप्तमं विघ्नराजेंद्रं धूम्रवर्ण तथाष्टमम् ॥३॥

नवमं भाल चंद्रं च दशमं तु विनायकम्, ।
एकादशं गणपतिं द्वादशं तु गजानन् ॥४॥

द्वादशैतानि नामानि त्रिसंघ्यंयः पठेन्नरः, ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्, ।
पुत्रार्थी लभते पुत्रान्मो क्षार्थी लभते गतिम् ॥६॥

जपेद्णपतिस्तोत्रं षडिभर्मासैः फलं लभते, ।
संवत्सरेण सिद्धिंच लभते नात्र संशयः ॥७॥

अष्टभ्यो ब्राह्मणे भ्यश्र्च लिखित्वा फलं लभते, ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥

॥ इति श्री नारद पुराणे संकष्टनाशनं नाम श्री गणपति स्तोत्रं संपूर्णम् ॥ 
 

🙏अनुराधा पौडवाल के भक्तिमय स्वरों से सुसज्जित गणेश जी के स्तोत्र की अप्रतिम प्रस्तुति !!! अद्भुत मन्त्र को सुनकर मन को असीम शांति प्राप्त होगी 🙏अवश्य श्रवण करें 🙏



Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !