विश्वामित्रशापविमोचनम मन्त्र (VishvamitrShapVimochanam Mantra Sanskrit in Hindi) -Bhaktilok

Deepak Kumar Bind


विश्वामित्रशापविमोचनम मन्त्र (VishvamitrShapVimochanam Mantra Sanskrit in Hindi) :- 


विश्वामित्रशापविमोचनम मन्त्र (VishvamitrShapVimochanam Mantra Sanskrit in Hindi) -Bhaktilok


विश्वामित्रशापविमोचनम मन्त्र (VishvamitrShapVimochanam Mantra Sanskrit in Hindi) :-


ॐ अस्य श्रीविश्वामित्रशपविमोचनमन्त्रस्य नूतनसृष्टिकर्ता विश्वामित्र ऋपिः विश्वामित्रानुगृहीता गायत्री शक्तिर्देवता वाग्देहा गायत्रीछन्दः विश्वामित्रशापविमोचने विनियोगः । 


मन्त्रः -


ॐ गायत्री भजाम्यग्निमुखी विश्वगर्भा यदुद्भवाः देवाश्चक्रिरे विश्वसृष्टिं तां कल्याणीमिष्टकरीं प्रपद्ये । यन्भुखान्निःसृतोऽखिलवेदगर्भः । ॐ देवि ! गायत्रि ! त्वं विश्वामित्रशापाद्विमुक्ता भव । 


प्रार्थनाः-


ॐ अहो देवि ! महादेवि ! सन्ध्ये ! विद्ये ! सरस्वति ! 

अजरे ! अमरे ! चैव ब्रह्मयोनिर्नमोऽस्तुते ।।

 

मुक्ताविद्रुमहेमनीलघवलच्छायैर्मुखैस्त्रीक्षणै

र्युक्तामिन्दुनिवद्धरत्नमुकुटां तत्त्वात्मवर्णात्मिकाम् । 

गायत्री वरदाभयाकुशकशा: शुभ्रं कपालं गुणं 

शंख चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ।। 





Tags

Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !