विश्वामित्रशापविमोचनम मन्त्र (VishvamitrShapVimochanam Mantra Sanskrit in Hindi) :-
विश्वामित्रशापविमोचनम मन्त्र (VishvamitrShapVimochanam Mantra Sanskrit in Hindi) :-
ॐ अस्य श्रीविश्वामित्रशपविमोचनमन्त्रस्य नूतनसृष्टिकर्ता विश्वामित्र ऋपिः विश्वामित्रानुगृहीता गायत्री शक्तिर्देवता वाग्देहा गायत्रीछन्दः विश्वामित्रशापविमोचने विनियोगः ।
मन्त्रः -
ॐ गायत्री भजाम्यग्निमुखी विश्वगर्भा यदुद्भवाः देवाश्चक्रिरे विश्वसृष्टिं तां कल्याणीमिष्टकरीं प्रपद्ये । यन्भुखान्निःसृतोऽखिलवेदगर्भः । ॐ देवि ! गायत्रि ! त्वं विश्वामित्रशापाद्विमुक्ता भव ।
प्रार्थनाः-
ॐ अहो देवि ! महादेवि ! सन्ध्ये ! विद्ये ! सरस्वति !
अजरे ! अमरे ! चैव ब्रह्मयोनिर्नमोऽस्तुते ।।
मुक्ताविद्रुमहेमनीलघवलच्छायैर्मुखैस्त्रीक्षणै
र्युक्तामिन्दुनिवद्धरत्नमुकुटां तत्त्वात्मवर्णात्मिकाम् ।
गायत्री वरदाभयाकुशकशा: शुभ्रं कपालं गुणं
शंख चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ।।
If you liked this post please do not forget to leave a comment. Thanks