श्री भैरवनमस्कार मन्त्र (Shri Bhairav Namaskar Mantra Sanskrit Me) :-
श्री भैरवनमस्कार मन्त्र (Shri Bhairav Namaskar Mantra Sanskrit Me) :-
ॐ तीक्ष्णदेष्ट्र महाकाय कल्पान्तदहनोपम ।
भैरवाय नमस्तुभ्यमनुज्ञा दातुमर्हसि ॥
श्री भैरवनमस्कार संकल्प (Shri Bhairav Namskar Sankalp) :-
दाहिने हाथ में जल लेकर :
ॐ तत्सदद्येतस्य ब्रह्मणोऽलि द्वितीयपरा श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविशातितमे युगे कलियुगे कलि-प्रथमचरणे अनन्तकोटि ब्रह्माण्डाभ्यन्तरे अस्मिन् ब्रह्माण्डेजम्बूद्वीपे भारतखण्डे आर्यावर्तेक-देशान्तर्गत
पुण्तक्षेत्रे अमुकदेशे अमुकसंवत्सरे अमुकऋतो अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकगोत्रोत्पन्नोऽमुकशहिं ममोपात्तदुरितक्षयपूर्वकब्रह्मवर्चस्कामार्थं श्रीपरमेश्वरप्रीतये प्रातः सन्ध्योपासनं करिष्ये ।
ऐसा संकल्प कर हाथ का जल पृथ्वी पर छोड़ दें।
If you liked this post please do not forget to leave a comment. Thanks