प्राणायाम मन्त्र (Pranayaam Mantra Sanskrit me) :-
प्राणायाम मन्त्र (Pranayaam Mantra Sanskrit me) :-
(विनियोगः) :-
ॐ कारस्य ब्रह्मा ऋषिर्गायत्रीछन्दोऽग्निर्देवता शुक्लो वर्णः सर्वकर्मारम्भे विनियोगः ।
जल छोड़ें ।
ॐ सप्तव्याहृतीनां विश्वामित्र-जमदग्नि-भरद्वाज-गौतमाऽत्रि-वशिष्ठकश्यपा ऋषयो गायत्र्युष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टुब्जगत्यश्छन्दास्यग्निवाय्वादित्यवृहस्पतिवरुणेन्द्रविश्वेदेवादेवता अनादिष्ट प्रायश्चिते प्राणायाम विनियोगः ।।
ॐ गायत्र्या विश्वामित्र ऋषिर्गायित्री छन्दः सविता देवता अग्निर्मुखमुपनयने प्राणायाम विनियोगः ।
ॐ शिरसः प्रजापति ऋपिर्यजुश्छन्दो ब्रह्माऽग्निवायुसूर्या देवता यजुः प्राणायामे विनियोगः ।
विनियोग छोड़ने के बाद पद्मासन पर स्थित होकर एवं दोनों आँखों को बन्दकर मौन हो तीन प्राणायाम करें।
If you liked this post please do not forget to leave a comment. Thanks