गायत्र्या विसर्जनम(Gaytra Visarjanam Sanskrit Me) - Bhaktilok

Deepak Kumar Bind


गायत्र्या विसर्जनम(Gaytra Visarjanam Sanskrit Me):- 


गायत्र्या विसर्जनम(Gaytra Visarjanam Sanskrit Me) - Bhaktilok


गायत्र्या विसर्जनम(Gaytra Visarjanam Sanskrit Me):- 


उत्तरे शिखरे इत्यस्य कश्यप ऋषिः । सन्ध्या देवता । अनुष्टुपछन्दः

क गायत्री विसर्जने विनियोगः ।।

 उत्तरे शिखरे जाता भूम्यां पर्वतमस्तके ।

 ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम् ।।

 विसर्जिता वेदमातर्द्विजानां पापनाशिनि ।

 सर्वकामप्रदे नित्ये गच्छ देवि नमोऽस्तु ते ।।

 यदक्षरपदभ्रष्टं मात्राहीनश्च यद्भवेत् ।

 तत्सर्वं क्षम्यता देवि काश्यपप्रियवादिनि ।।


 


Tags

Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !