गायत्र्या विसर्जनम(Gaytra Visarjanam Sanskrit Me):-

गायत्र्या विसर्जनम(Gaytra Visarjanam Sanskrit Me):-
उत्तरे शिखरे इत्यस्य कश्यप ऋषिः । सन्ध्या देवता । अनुष्टुपछन्दः
क गायत्री विसर्जने विनियोगः ।।
उत्तरे शिखरे जाता भूम्यां पर्वतमस्तके ।
ब्राह्मणेभ्योऽभ्यनुज्ञाता गच्छ देवि यथासुखम् ।।
विसर्जिता वेदमातर्द्विजानां पापनाशिनि ।
सर्वकामप्रदे नित्ये गच्छ देवि नमोऽस्तु ते ।।
यदक्षरपदभ्रष्टं मात्राहीनश्च यद्भवेत् ।
तत्सर्वं क्षम्यता देवि काश्यपप्रियवादिनि ।।
If you liked this post please do not forget to leave a comment. Thanks