गायत्र्यावाहनम मन्त्र(Gaaytryaavahanam Mantra Sanskrit Me) - Bhaktilok

Deepak Kumar Bind


गायत्र्यावाहनम मन्त्र(Gaaytryaavahanam Mantra Sanskrit Me):-

 

गायत्र्यावाहनम मन्त्र(Gaaytryaavahanam Mantra Sanskrit Me) - Bhaktilok


गायत्र्यावाहनम मन्त्र(Gaaytryaavahanam Mantra Sanskrit Me):- 


गायत्री त्र्यक्षरां वाला साक्षसूत्रकमण्डलुम् । 

रक्तवस्त्रां चतुर्हस्तां हंसवाहनसंस्थिताम् ॥. 

ऋग्वेदस्य कृतोत्संग सर्वदेवनमस्कृताम् । 

ब्राह्मणी ब्रह्मदैवत्यां ब्रह्मलोकनिवासिनीम् ॥ 

आवाहयाम्यहं देवीमायान्ती सूर्यमण्डलात् । 

आगच्छ वरदे देवि त्र्यक्षरे बृह्मवादिनि ॥ 

गायत्री छन्दसां मातर्ब्रह्मयोनि नमोऽस्तुते ॥



गायत्र्यावाहनम विनियोगः-



ॐ तेजोसीत्यस्य परमेष्ठी प्रजापतिपिः । आज्य देवता ॥ जागती छन्दः । यजुर्गायत्र्यावाहने विनियोगः ।



गायत्र्यावाहनम मन्त्रः -



ॐ तेजोऽसि शुक्रमस्यमृतमसि धामनामासि प्रियन्देवानामनाधृष्टन्देवयजनमसि ।। 




Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !