गायत्र्यावाहनम मन्त्र(Gaaytryaavahanam Mantra Sanskrit Me):-
गायत्र्यावाहनम मन्त्र(Gaaytryaavahanam Mantra Sanskrit Me):-
गायत्री त्र्यक्षरां वाला साक्षसूत्रकमण्डलुम् ।
रक्तवस्त्रां चतुर्हस्तां हंसवाहनसंस्थिताम् ॥.
ऋग्वेदस्य कृतोत्संग सर्वदेवनमस्कृताम् ।
ब्राह्मणी ब्रह्मदैवत्यां ब्रह्मलोकनिवासिनीम् ॥
आवाहयाम्यहं देवीमायान्ती सूर्यमण्डलात् ।
आगच्छ वरदे देवि त्र्यक्षरे बृह्मवादिनि ॥
गायत्री छन्दसां मातर्ब्रह्मयोनि नमोऽस्तुते ॥
गायत्र्यावाहनम विनियोगः-
ॐ तेजोसीत्यस्य परमेष्ठी प्रजापतिपिः । आज्य देवता ॥ जागती छन्दः । यजुर्गायत्र्यावाहने विनियोगः ।
गायत्र्यावाहनम मन्त्रः -
ॐ तेजोऽसि शुक्रमस्यमृतमसि धामनामासि प्रियन्देवानामनाधृष्टन्देवयजनमसि ।।
If you liked this post please do not forget to leave a comment. Thanks