माँ दुर्गा देव्यापराध क्षमा लिरिक्स (Maa Durga Kshama Stotram Lyrics in Hindi) - न मन्त्रं नो यन्त्रं || Namantram No Yantram VIdhi Sharma - Bhaktilok

Deepak Kumar Bind


माँ दुर्गा देव्यापराध क्षमा लिरिक्स (Maa Durga Kshama Stotram Lyrics in Hindi) - 


न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो

न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा: ।

न जाने मुद्रास्ते तदपि च न जाने विलपनं

परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ||


विधेरज्ञानेन द्रविणविरहेणालसतया

विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।

तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥


पृथिव्यां पुत्रास्ते जननि बहव: सन्ति सरला:

परं तेषां मध्ये विरलतरलोSहं तव सुत: ।

मदीयोSयं त्याग: समुचितमिदं नो तव शिव

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥


जगन्मातर्मातस्तव चरणसेवा न रचिता

न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।

तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 4 ॥


परित्यक्ता देवा विविधविधिसेवाकुलतया

मया पंचाशीतेरधिकमपनीते तु वयसि ।

इदानीं चेन्मातस्तव यदि कृपा नापि भविता

निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥


श्वपाको जल्पाको भवति मधुपाकोपमगिरा

निरातंको रंको विहरति चिरं कोटिकनकै: ।

तवापर्णे कर्णे विशति मनुवर्णे फलमिदं

जन: को जानीते जननि जपनीयं जपविधौ ॥


चिताभस्मालेपो गरलमशनं दिक्पटधरो

जटाधारी कण्ठे भुजगपतिहारी पशुपति: ।

कपाली भूतेशो भजति जगदीशैकपदवीं

भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥


न मोक्षस्याकाड़्क्षा भवविभववाण्छापि च न मे

न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुन: ।

अतस्त्वां संयाचे जननि जननं यातु मम वै

मृडानी रुद्राणी शिव शिव भवानीति जपत: ॥


नाराधितासि विधिना विविधोपचारै:

किं रुक्षचिन्तनपरैर्न कृतं वचोभि: ।

श्यामे त्वमेव यदि किंचन मय्यनाथे

धत्से कृपामुचितमम्ब परं तवैव ॥


आपत्सु मग्न: स्मरणं त्वदीयं

करोमि दुर्गे करुणार्णवेशि ।

नैतच्छठत्वं मम भावयेथा:

क्षुधातृषार्ता जननीं स्मरन्ति ॥


जगदम्ब विचित्रमत्र किं

परिपूर्णा करुणास्ति चेन्मयि ।

अपराधपरम्परावृतं

न हि माता समुपेक्षते सुतम् ॥


मत्सम: पातकी नास्ति

पापघ्नी त्वत्समा न हि ।

एवं ज्ञात्वा महादेवि

यथा योग्यं तथा कुरु ॥


इति श्रीमच्छंकराचार्यकृतं देव्यपराधक्षमापनस्तोत्रम्।



माँ दुर्गा देव्यापराध क्षमा लिरिक्स (Maa Durga Kshama Stotram Lyrics in English) -


na mantran no yantran tadapi ch na jaane stutimaho

na chaahvaanan dhyaanan tadapi ch na jaane stutikaatha:.

na jaane mudraaste tadapi ch na jaane vilapanan

paran jaane maatatvadanusaranan kleshaharanam ||


vidheragyaanen dravinavirahenaalasataya

vidheyaashaktvaattav charanayorya chutirabhoot .

tadetakshantavyan janani sakaloddhaarini shive

kuputro jaet kvachidapi kumaata na bhavati .


prthivyaanaaste janani bahav: santi sarala:

paran teshaan madhye viralataraloshan tav sut:.

madyosyan tyaag: pakkaamidan no tav shiv

kuputro jaet kvachidapi kumaata na bhavati .


jaganmaatarmaatastav charanaseva na rachita

na va dattan devi dravinamapi bhooyastav maya .

tathaapi tvan snehan mayi nirupaman yatprakurushe

kuputro jaet kvachidapi kumaata na bhavati . 4.


parityakta deva vividhavidhisevaakulataya

maya panchaasheeteradhikamapaneete tu vayasi .

idaaneen chenmaatastav yadi krpa naapi bhavita

niraalambo lambodarjanani kan yaami sharanam .


shvapaako jalpaako bhavati madhurapaakopamagira

niraatanko ranko viharati chiran kotikanakai:.

tavaaparne karne vishati manuvarne phalamidan

jan: jaaneete janani japaneeyan japavidhau .


chitaabhasmaalepo garalamashanan dikpatadharo

jataadhaaree kanthe bhujagapatihaaree pashupati:.

kapaalee bhootesho bhajati jagadeeshaikapadaveen

bhavaanee tvatpaanigrahanaparipaateephalamidam .


na mokshasyakaadaksha bhavavibhavavaanchhaapi ch na me

na vigyaanaapeksha shashimukhi sukhechchhaapi na pun: .

atastvaan sanyaache janani jananan yatu mam vai

mrdaanee rudraanee shiv shiv bhavaaneeti japat: .


naaraadhitaasin vishnaana vividhopachaarai:

kin rukshachintanaparairn krtan vachobhih.

shyaame tvamev yadi kinchan mayyanaathe

dhatse krpaamuchitamamb paran tavaiv.


aapatsu magn: smaranan tvadeeyan

karomi durge karunaanivaasee.

naitachchhathatvan mam bhaavayetha:

kshatrshaarta jananeen smaranti .


jagadamb vichitramatr kin

uttama karunaasti chenmayee .

aparaadhaparamparaavrtan

na hi maata samupekshate sutam .


matsam: paatakee naasti

paapaghnee tvatsama na hi .

om gyaatva mahaadevee

yathaayogyan tatha kuru .


iti shreemachchhankaraachaaryakrtan devyaparaadhakshamaapanastotram. ||


*** Singer - VIdhi Sharma ***








Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !