माँ दुर्गा देव्यापराध क्षमा लिरिक्स (Maa Durga Kshama Stotram Lyrics in Hindi) -
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुतिमहो
न चाह्वानं ध्यानं तदपि च न जाने स्तुतिकथा: ।
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ||
विधेरज्ञानेन द्रविणविरहेणालसतया
विधेयाशक्यत्वात्तव चरणयोर्या च्युतिरभूत् ।
तदेतत्क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥
पृथिव्यां पुत्रास्ते जननि बहव: सन्ति सरला:
परं तेषां मध्ये विरलतरलोSहं तव सुत: ।
मदीयोSयं त्याग: समुचितमिदं नो तव शिव
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥
जगन्मातर्मातस्तव चरणसेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ 4 ॥
परित्यक्ता देवा विविधविधिसेवाकुलतया
मया पंचाशीतेरधिकमपनीते तु वयसि ।
इदानीं चेन्मातस्तव यदि कृपा नापि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥
श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरातंको रंको विहरति चिरं कोटिकनकै: ।
तवापर्णे कर्णे विशति मनुवर्णे फलमिदं
जन: को जानीते जननि जपनीयं जपविधौ ॥
चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपति: ।
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदम् ॥
न मोक्षस्याकाड़्क्षा भवविभववाण्छापि च न मे
न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुन: ।
अतस्त्वां संयाचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपत: ॥
नाराधितासि विधिना विविधोपचारै:
किं रुक्षचिन्तनपरैर्न कृतं वचोभि: ।
श्यामे त्वमेव यदि किंचन मय्यनाथे
धत्से कृपामुचितमम्ब परं तवैव ॥
आपत्सु मग्न: स्मरणं त्वदीयं
करोमि दुर्गे करुणार्णवेशि ।
नैतच्छठत्वं मम भावयेथा:
क्षुधातृषार्ता जननीं स्मरन्ति ॥
जगदम्ब विचित्रमत्र किं
परिपूर्णा करुणास्ति चेन्मयि ।
अपराधपरम्परावृतं
न हि माता समुपेक्षते सुतम् ॥
मत्सम: पातकी नास्ति
पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवि
यथा योग्यं तथा कुरु ॥
इति श्रीमच्छंकराचार्यकृतं देव्यपराधक्षमापनस्तोत्रम्।
माँ दुर्गा देव्यापराध क्षमा लिरिक्स (Maa Durga Kshama Stotram Lyrics in English) -
na mantran no yantran tadapi ch na jaane stutimaho
na chaahvaanan dhyaanan tadapi ch na jaane stutikaatha:.
na jaane mudraaste tadapi ch na jaane vilapanan
paran jaane maatatvadanusaranan kleshaharanam ||
vidheragyaanen dravinavirahenaalasataya
vidheyaashaktvaattav charanayorya chutirabhoot .
tadetakshantavyan janani sakaloddhaarini shive
kuputro jaet kvachidapi kumaata na bhavati .
prthivyaanaaste janani bahav: santi sarala:
paran teshaan madhye viralataraloshan tav sut:.
madyosyan tyaag: pakkaamidan no tav shiv
kuputro jaet kvachidapi kumaata na bhavati .
jaganmaatarmaatastav charanaseva na rachita
na va dattan devi dravinamapi bhooyastav maya .
tathaapi tvan snehan mayi nirupaman yatprakurushe
kuputro jaet kvachidapi kumaata na bhavati . 4.
parityakta deva vividhavidhisevaakulataya
maya panchaasheeteradhikamapaneete tu vayasi .
idaaneen chenmaatastav yadi krpa naapi bhavita
niraalambo lambodarjanani kan yaami sharanam .
shvapaako jalpaako bhavati madhurapaakopamagira
niraatanko ranko viharati chiran kotikanakai:.
tavaaparne karne vishati manuvarne phalamidan
jan: jaaneete janani japaneeyan japavidhau .
chitaabhasmaalepo garalamashanan dikpatadharo
jataadhaaree kanthe bhujagapatihaaree pashupati:.
kapaalee bhootesho bhajati jagadeeshaikapadaveen
bhavaanee tvatpaanigrahanaparipaateephalamidam .
na mokshasyakaadaksha bhavavibhavavaanchhaapi ch na me
na vigyaanaapeksha shashimukhi sukhechchhaapi na pun: .
atastvaan sanyaache janani jananan yatu mam vai
mrdaanee rudraanee shiv shiv bhavaaneeti japat: .
naaraadhitaasin vishnaana vividhopachaarai:
kin rukshachintanaparairn krtan vachobhih.
shyaame tvamev yadi kinchan mayyanaathe
dhatse krpaamuchitamamb paran tavaiv.
aapatsu magn: smaranan tvadeeyan
karomi durge karunaanivaasee.
naitachchhathatvan mam bhaavayetha:
kshatrshaarta jananeen smaranti .
jagadamb vichitramatr kin
uttama karunaasti chenmayee .
aparaadhaparamparaavrtan
na hi maata samupekshate sutam .
matsam: paatakee naasti
paapaghnee tvatsama na hi .
om gyaatva mahaadevee
yathaayogyan tatha kuru .
iti shreemachchhankaraachaaryakrtan devyaparaadhakshamaapanastotram. ||
If you liked this post please do not forget to leave a comment. Thanks