ऋणमुक्ति गणेश स्तोत्र लिरिक्स (Rinmukti Ganesh Stotra Lyrics in Hindi) - Rinharta Ganpati Stotra Varsha Srivasatava - Bhaktilok

Deepak Kumar Bind


ऋणमुक्ति गणेश स्तोत्र लिरिक्स (Rinmukti Ganesh Stotra Lyrics in Hindi) - 


विनियोग – अस्य श्रीऋणविमोचनमहा

गणपतिस्तोत्रमन्त्रस्य शुक्राचार्य ऋषि: 

ऋणविमोचन महागणपतिर्देवता 

अनुष्टुप छन्द: ऋणविमोचन

महागणपतिप्रीत्यर्थे जपे विनियोग: ।


ऊँ स्मरामि देवदेवेशं वक्रतुण्डं महाबलम । 

षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ।।1।।


महागणपतिं वन्दे महासेतुं महाबलम । 

एकमेवाद्वितीयं तु नमामि ऋणमुक्तये ।।2।।


एकाक्षरं त्वेकदन्तमेकं ब्रह्म सनातनम । 

महाविघ्नहरं देवं नमामि ऋणमुक्तये ।।3।।


शुक्लाम्बरं शुक्लवर्णं शुक्लगंधानुलेपनम । 

सर्वशुक्लमयं देवं नमामि ऋणमुक्तये ।।4।।


रक्ताम्बरं रक्तवर्णं रक्तगंधानुलेपनम । 

रक्तपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ।।5।।


कृष्णाम्बरं कृष्णवर्णं कृष्णगंधानुलेपनम । 

कृष्णयज्ञोपवीतं च नमामि ऋणमुक्तये ।।6।।


पीताम्बरं पीतवर्णं पीतगंधानुलेपनम । 

पीतपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ।।7।


सर्वात्मकं सर्ववर्णं सर्वगन्धानुलेपनम । 

सर्वपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ।।8।।


एतदृणहरं स्तोत्रं त्रिसन्ध्यं य: पठेन्नर: । 

षण्मासाभ्यन्तरे तस्य ऋणच्छेदो न संशय: ।।9।।


सहस्त्रदशकं कृत्वा ऋणमुक्तो धनी भवेत ।।10।।


Also Read Ganesh Bhajan:

Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !