ऋणमुक्ति गणेश स्तोत्र लिरिक्स (Rinmukti Ganesh Stotra Lyrics in Hindi) -
विनियोग – अस्य श्रीऋणविमोचनमहा
गणपतिस्तोत्रमन्त्रस्य शुक्राचार्य ऋषि:
ऋणविमोचन महागणपतिर्देवता
अनुष्टुप छन्द: ऋणविमोचन
महागणपतिप्रीत्यर्थे जपे विनियोग: ।
ऊँ स्मरामि देवदेवेशं वक्रतुण्डं महाबलम ।
षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ।।1।।
महागणपतिं वन्दे महासेतुं महाबलम ।
एकमेवाद्वितीयं तु नमामि ऋणमुक्तये ।।2।।
एकाक्षरं त्वेकदन्तमेकं ब्रह्म सनातनम ।
महाविघ्नहरं देवं नमामि ऋणमुक्तये ।।3।।
शुक्लाम्बरं शुक्लवर्णं शुक्लगंधानुलेपनम ।
सर्वशुक्लमयं देवं नमामि ऋणमुक्तये ।।4।।
रक्ताम्बरं रक्तवर्णं रक्तगंधानुलेपनम ।
रक्तपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ।।5।।
कृष्णाम्बरं कृष्णवर्णं कृष्णगंधानुलेपनम ।
कृष्णयज्ञोपवीतं च नमामि ऋणमुक्तये ।।6।।
पीताम्बरं पीतवर्णं पीतगंधानुलेपनम ।
पीतपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ।।7।
सर्वात्मकं सर्ववर्णं सर्वगन्धानुलेपनम ।
सर्वपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ।।8।।
एतदृणहरं स्तोत्रं त्रिसन्ध्यं य: पठेन्नर: ।
षण्मासाभ्यन्तरे तस्य ऋणच्छेदो न संशय: ।।9।।
सहस्त्रदशकं कृत्वा ऋणमुक्तो धनी भवेत ।।10।।
If you liked this post please do not forget to leave a comment. Thanks