नवग्रह स्तोत्रम् (Navgrah Stotra in Hindi) - Navgraha Mantra नवग्रह स्तोत्र नवग्रह मंत्र by Ketan Patwardhan - Bhaktilok

Deepak Kumar Bind

 

नवग्रह स्तोत्रम् (Navgrah Stotra in Hindi) - Navgraha Mantra नवग्रह स्तोत्र  नवग्रह मंत्र by Ketan Patwardhan - 

नवग्रह स्तोत्रम् (Navgrah Stotra in Hindi) - Navgraha Mantra नवग्रह स्तोत्र  नवग्रह मंत्र by Ketan Patwardhan - Bhaktilok


नवग्रह स्तोत्रम् (Navgrah Stotra in Hindi) -


|| नवग्रह ध्यान श्लोकम् ||

आदित्याय च सोमाय मङ्गळाय बुधाय च |

गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ‖


|| रविः ||

जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम् |

तमोऽरिं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ‖


|| चन्द्रः ||

दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् ।

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥


|| कुजः ||

धरणी गर्भ सम्भूतं विद्युत्कान्ति समप्रभम् |

कुमारं शक्तिहस्तं तं मङ्गळं प्रणमाम्यहम् ‖


|| बुधः ||

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥


|| गुरुः ||

देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम् |

बुद्धिमन्तं त्रिलोकेशं तं नमामि बृहस्पतिम् ‖


|| शुक्रः ||

हिमकुन्द मृणाळाभं दैत्यानं परमं गुरुम् |

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ‖


|| शनिः ||

नीलाञ्जन समाभासं रविपुत्रं यमाग्रजम् |

छाया मार्ताण्ड सम्भूतं तं नमामि शनैश्चरम् ‖


|| राहुः ||

अर्धकायं महावीरं चन्द्रादित्य विमर्धनम् |

सिंहिका गर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ‖


|| केतुः ||

फलाश पुष्प सङ्काशं तारकाग्रहमस्तकम् |

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ‖


|| फलश्रुतिः ||

इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः |

दिवा वा यदि वा रात्रौ विघ्नशान्ति-र्भविष्यति ‖


नरनारी-नृपाणां च भवे-द्दुःस्वप्न-नाशनम् |

ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ‖


ग्रहनक्षत्रजाः पीडास्तस्कराग्नि समुद्भवाः |

तास्सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ‖


इति व्यास विरचितं नवग्रह स्तोत्रं सम्पूर्णम् |


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !