श्री सुब्रमण्य स्तोत्रम् (Shri Subramany Stotram Lyrics in Hindi) -
आदित्यविष्णुविघ्नेशरुद्रब्रह्ममरुद्गणः |
लोकपालः सर्वदेवः चराचरमिदं जगत् || 1 ||
सर्वं त्वमेव ब्रह्मैव अजमाक्षरमाद्वयम् |
अप्रमेयं महाशांतं अचलं निर्विकारकम् || 2 ||
निरालंबं निरभसं सत्तामात्रमचरणम् |
एवं त्वं मेध्या बुध्या सदा पश्यन्ति सूर्यः || 3 ||
एवमज्ञाननागदन्धतमोपहतचेतसः |
न पश्यन्ति तथा मुदः सदा दुर्गति हेतवे || 4 ||
विष्णुवादिनी स्वरूपाणि लीला लोकविदम्बनम् |
कर्तुमुद्यम्य रूपाणि विहदानि भवन्ति च || 5 ||
तत्तदुक्तः कथः सम्यक नित्यसद्गतिप्राप्तये |
भक्त्या श्रुत्वा पथित्वा च दृष्ट्या सम्पूज्य श्रद्धया || 6 ||
सर्वांकामनवाप्नोति भवदराधनतखलु |
मम पूजमनुग्रह्य सुप्रसीद भवनघा || 7 ||
चपलं मन्मथवशमर्यादमसूयकम् |
वंचकं दुःखजनकं पपिष्ठं पाहि माम प्रभो || 8 ||
सुब्रह्मण्यस्तोत्रमिदं ये पथन्ति द्विजोत्तमः |
ते सर्वे मुक्तिमयंती सुब्रह्मण्य प्रसादतः || 9 ||
इति श्री सुब्रह्मण्य स्तोत्रम् उत्तम ||
If you liked this post please do not forget to leave a comment. Thanks