श्री सुब्रमण्य स्तोत्रम् (Shri Subramany Stotram Lyrics in Hindi) - Sri Subramanya Stotram - Bhaktilok

Deepak Kumar Bind

 

 श्री सुब्रमण्य स्तोत्रम् (Shri Subramany Stotram Lyrics in Hindi) - 


आदित्यविष्णुविघ्नेशरुद्रब्रह्ममरुद्गणः |

लोकपालः सर्वदेवः चराचरमिदं जगत् || 1 ||


सर्वं त्वमेव ब्रह्मैव अजमाक्षरमाद्वयम् |

अप्रमेयं महाशांतं अचलं निर्विकारकम् || 2 ||


निरालंबं निरभसं सत्तामात्रमचरणम् |

एवं त्वं मेध्या बुध्या सदा पश्यन्ति सूर्यः || 3 ||


एवमज्ञाननागदन्धतमोपहतचेतसः |

न पश्यन्ति तथा मुदः सदा दुर्गति हेतवे || 4 ||


विष्णुवादिनी स्वरूपाणि लीला लोकविदम्बनम् |

कर्तुमुद्यम्य रूपाणि विहदानि भवन्ति च || 5 ||


तत्तदुक्तः कथः सम्यक नित्यसद्गतिप्राप्तये |

भक्त्या श्रुत्वा पथित्वा च दृष्ट्या सम्पूज्य श्रद्धया || 6 ||


सर्वांकामनवाप्नोति भवदराधनतखलु |

मम पूजमनुग्रह्य सुप्रसीद भवनघा || 7 ||


चपलं मन्मथवशमर्यादमसूयकम् |

वंचकं दुःखजनकं पपिष्ठं पाहि माम प्रभो || 8 ||


सुब्रह्मण्यस्तोत्रमिदं ये पथन्ति द्विजोत्तमः |

ते सर्वे मुक्तिमयंती सुब्रह्मण्य प्रसादतः || 9 ||


इति श्री सुब्रह्मण्य स्तोत्रम् उत्तम ||


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !