संकट नाशन गणेश स्तोत्रम् (Sankata Nashana Ganesha Stotram in Hindi) -
|| नारद उवाच ||
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् |
भक्तवसं स्मरेन्नित्यं आयुष्कामार्थसिद्धये || 1 ||
प्रथमं वक्रतुण्डं च एकदंतं द्वितीयकम् |
तृतीयं कृष्णपिंगाक्षं गजवक्त्रं चतुर्थकम् || 2 ||
लम्बोदरम पंचम च षष्ठं विकटमेव च |
सप्तमं विघ्नराजं च धूम्रवर्णं तथाष्टकम् || 3 ||
नवमं बालचंद्रं च दशमं तु विनायकम् |
एकादशं गणपतिं द्वादशं तु गजाननं || 4 ||
द्वादशैतानि नामानि त्रिसंध्यं यः पथेन्नरः |
न च विघ्नभयं तस्य सर्वसिद्धिकारं परं || 5 ||
विद्यार्थी लभते विद्याम् धनार्थी लभते धनम् |
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् || 6 ||
जपेद्गणपतिस्तोत्रम् षाद्भिर्मसैः फलं लभेत् |
संवत्सरेण सिद्धिं च लभते नात्र संशयः || 7 ||
अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् |
तस्य विद्या भवेत्सर्व गणेशस्य प्रसादतः || 8 ||
If you liked this post please do not forget to leave a comment. Thanks