राघवेन्द्र स्तोत्र (Raghavendra Stotra Lyrics in Hindi) -
श्रीपूर्णबोधगुरुतीर्थपयोब्धिपरा
कामारिमक्षविषामक्षशिरः स्पृसन्ति |
पूर्वोत्तरमिततरंगचरत्सुहम्सा
देवलीसेवितापरान्घृपयोजलग्ना || 1 ||
जीवेषभेदगुणपूर्तिजगत्सुसत्त्व
नीचोच्छभवमुखंक्रगणैः समेता |
दुर्वद्यजपतिगिलैः गुरुराघवेन्द्र
वाग्देवतासरिदमुं विमली करोतु || 2 ||
श्रीराघवेन्द्र सकलप्रदाता
स्वपादकंजद्वयभक्तिमद्भ्य |
अघदृसंभेदनदृष्टिवजः
क्षमासुरेन्द्रवतु माम् सदयम् || 3 ||
श्रीराघवेन्द्रो हरिपदाकंज-
निशेवनल्लब्धासमस्तसम्पत |
देवस्वभावो दिविजाद्रुमोयम्
इष्टप्रदो मे सातकं स भूयत् || 4 ||
भव्यस्वरूपो भवदुखथुला-
संघाग्निचर्यः सुखाधैर्यशाली |
सभी बुरी चीज़ें बुरी हैं
दुरत्यायोप्पलवसिंधुसेतुः || 5 ||
निरस्तदोसो निरवद्यवेषाः
प्रत्यार्थिमुकत्त्वनिदानभाशः |
विद्वत्परिजन्यमहाविशेषो
वाग्वैखारिनर्जिताभव्यशेषः || 6 ||
संतानसंपतपुरीशुदाभक्ति-
विज्ञान और प्रौद्योगिकी
दत्त्वा शरीरोत्थासमास्तदोषं
हत्त्व सा नोऽव्याद्गुरुराघवेन्द्रः || 7 ||
यत्पादोदकसंचयः सुरनादिमुख्यपगसदिता-
संख्या
दुष्ठापत्रयानाशनो भुवि मह वन्द्यासुपुत्रप्रदो
व्यंगस्वंगसमृद्धिदो ग्रहपापाहस्तं श्रेये || 8 ||
यत्पादकंजरजसा परिभूषितांग
यत्पादपद्ममधुपयितमनसा ये |
यत्पादपद्मापरिकीर्तनमग्रेवच
स्थदर्शनं दुरितकाननदावभूतम् || 9 ||
सर्वतंत्रस्वतंत्रसौ श्रीमध्वमातावर्धनः |
विजयइंद्रकरबजोत्थसुधींद्रवरपुत्रकः |
श्रीराघवेन्द्रो यतिरत् गुरुमे सद्भायपहा |
ज्ञानभक्तिसुपुत्रयुः यः श्रीः पुण्यवर्धनः || 10 ||
प्रतिवादी जयास्वन्तभेदचिह्नदारो गुरुः |
सर्वविद्याप्रवीण्यो राघवेन्द्रान्नविद्यते || 11 ||
अपरोक्षिकितश्रीशः सुमेपेक्षितभावजः |
मुथिपुटुतुतप्पत्तु || 12 ||
दयाक्षिण्यवैराग्यवाक्पतवमुखांकितः |
शापानुग्रहशक्तोऽन्यो राघवेन्द्रन्नविद्यते || 13 ||
अज्ञान और भ्रम
तन्द्रकम्पवचःकौन्थ्यमुख ये चेन्द्रीयोद्भवः |
दोषास्ते नाशामयन्ति राघवेन्द्र प्रसादतः || 14 ||
ॐ श्रीराघवेन्द्राय नमः इत्यष्टाक्षरमन्त्रतः |
जपिताद्भावितानित्यं इष्टार्थः सुर्नसंशयः || 15 ||
हन्तु नः कायजन्दोशानात्मीयसमुद्भवन् |
सर्वनापि पुमार्थांश्च ददातु गुरुरात्मवित् || 16 ||
इति कलत्रये नित्यं प्रार्थनां यः करोति सः |
इहामुत्रप्तसर्वेष्टो मोदते नात्र संशयः || 17 ||
अगम्यमहिमा लोके राघवेन्द्रो महयशः |
श्रीमध्वमातादुग्धाब्धिचन्द्रवतु सदनघ || 18 ||
सर्वयात्रफलवाप्त्यै यथाशक्तिप्रदक्षिणम् |
करोमि तव सिद्धस्य बृंदावनगतं जलम् |
शिरसा धारयम्याद्य सर्वतीर्थफलप्तये || 19 ||
सर्वाभिष्टार्थसिद्ध्यर्थं नमस्कारं करोम्यहम् |
तव संकीर्तनं वेदसार्थज्ञानसिद्धये || 20 ||
संसारेक्षायसागरे प्रकृति तोगधे सदैव दुर्गम है
सर्ववद्यजलागृहैरानुपमैः कामदिभंगकुले |
नानाविभ्रमदुर्भ्रमेमितभ्यस्तोमादिफेनोत्कटे |
दुःखोत्कृष्टविशेषे समुद्धरा गुरु मा मगनरूपम सदा || 21 ||
राघवेन्द्र गुरु स्तोत्रम् यः पथेद्भक्तिपूर्वकम् |
तस्य कुष्ठदिरोगानां निवृत्तस्त्वराय भवेत् || 22 ||
अंधोपि दिव्यदृष्टिः सद्देमूकोपि वाक्पतिः |
पूर्णायुः पूर्णसंपत्तिः स्तोत्रस्यस्य जपद्भवेत् || 23 ||
यः पिबेज्जलमेथेन स्तोत्रेनैवभिमंत्रितम् |
तस्य कुक्षिगत दोषः सर्वे नास्यान्ति तत् क्षणत् || 24 ||
यद्वृंदावनमासद्य पंगुः खंजोप वा जनः |
स्तोत्रेनान यः कुर्यात्प्रदक्षिणानामस्कृति |
सा जंघालो भवेदेवा गुरुराजप्रसादत: || 25 ||
सोमसूर्योपरागे च पुष्यरकादिसमागमे |
योऽनुत्तमिदं स्तोत्रमष्टोत्तरशतम् जपेत् |
भूतप्रेतपिशाचादिपेदा तस्य न जायते || 26 ||
एतत्स्तोत्रं समुच्चर्य गुरोर्वृन्दवनन्तिके |
दीपसंयोजनानां पुत्रलाभो भवेध्रुवम् || 27 ||
परवादिजयो दिव्यज्ञानभक्त्यधिवर्धनम् |
सर्वाभीष्टप्रवृद्धिस्यान्नत्र कार्य विचारना || 28 ||
राजचोरामहव्याघ्रसर्पणक्रादिपीडनम् |
न जायतेस्य स्तोत्रस्य प्रभावनात्र संशयः || 29 ||
यो भक्त्या गुरुराघवेन्द्रचरणवन्द्वं स्मरणं यः पठेत |
स्तोत्रं दिव्यमिदं सदा न हि भवेत्तस्यसुखं किंचन |
किं त्वविष्टार्थसमृद्धिरेव कमलानाथप्रसादोदयात् |
कीर्तिरदिग्विदिता विभूतिरतुला साक्षी हयास्योत्र हि || 30 ||
इति श्री राघवेन्द्रार्य गुरुराजप्रसादतः |
कृतं स्तोत्रमिदं पुण्यं श्रीमद्भिरह्यप्पनभिदैः || 31 ||
पूज्याय राघवेन्द्राय सत्यधर्मराताय च |
भजतं कल्पवृक्षाय नामतं कामधेनवे || 32 ||
अपादामौलिपर्यन्तं गुरुनामकृतिम् स्मरेथ |
तेन विघ्नः प्रंस्यन्ति सिद्धयन्ति च मनोरथ || 33 ||
दुर्वदिध्वन्तरावये वैष्णवेन्दिवरेन्दवये |
श्री राघवेन्द्र दयालु गुरु हैं 34 ||
मूकोप यत्प्रसादेन मुकुंदसयनाय ते |
राजराजयते रिक्तो राघवेन्द्रं तमश्रये ||
इति श्री अप्पन्नाचार्यविरचितं श्री राघवेंद्र स्तोत्रम् निरपेक्षम् ||
If you liked this post please do not forget to leave a comment. Thanks