राघवेन्द्र स्तोत्र (Raghavendra Stotra Lyrics in Hindi) - Shri Raghavendra Stotra - Bhaktilok

Deepak Kumar Bind

 

राघवेन्द्र स्तोत्र (Raghavendra Stotra Lyrics in Hindi) - 


श्रीपूर्णबोधगुरुतीर्थपयोब्धिपरा

कामारिमक्षविषामक्षशिरः स्पृसन्ति |

पूर्वोत्तरमिततरंगचरत्सुहम्सा

देवलीसेवितापरान्घृपयोजलग्ना || 1 ||


जीवेषभेदगुणपूर्तिजगत्सुसत्त्व

नीचोच्छभवमुखंक्रगणैः समेता |

दुर्वद्यजपतिगिलैः गुरुराघवेन्द्र

वाग्देवतासरिदमुं विमली करोतु || 2 ||


श्रीराघवेन्द्र सकलप्रदाता

स्वपादकंजद्वयभक्तिमद्भ्य |

अघदृसंभेदनदृष्टिवजः

क्षमासुरेन्द्रवतु माम् सदयम् || 3 ||


श्रीराघवेन्द्रो हरिपदाकंज-

निशेवनल्लब्धासमस्तसम्पत |

देवस्वभावो दिविजाद्रुमोयम्

इष्टप्रदो मे सातकं स भूयत् || 4 ||


भव्यस्वरूपो भवदुखथुला-

संघाग्निचर्यः सुखाधैर्यशाली |

सभी बुरी चीज़ें बुरी हैं

दुरत्यायोप्पलवसिंधुसेतुः || 5 ||


निरस्तदोसो निरवद्यवेषाः

प्रत्यार्थिमुकत्त्वनिदानभाशः |

विद्वत्परिजन्यमहाविशेषो

वाग्वैखारिनर्जिताभव्यशेषः || 6 ||


संतानसंपतपुरीशुदाभक्ति-

विज्ञान और प्रौद्योगिकी

दत्त्वा शरीरोत्थासमास्तदोषं

हत्त्व सा नोऽव्याद्गुरुराघवेन्द्रः || 7 ||


यत्पादोदकसंचयः सुरनादिमुख्यपगसदिता-

संख्या

दुष्ठापत्रयानाशनो भुवि मह वन्द्यासुपुत्रप्रदो

व्यंगस्वंगसमृद्धिदो ग्रहपापाहस्तं श्रेये || 8 ||


यत्पादकंजरजसा परिभूषितांग

यत्पादपद्ममधुपयितमनसा ये |

यत्पादपद्मापरिकीर्तनमग्रेवच

स्थदर्शनं दुरितकाननदावभूतम् || 9 ||


सर्वतंत्रस्वतंत्रसौ श्रीमध्वमातावर्धनः |

विजयइंद्रकरबजोत्थसुधींद्रवरपुत्रकः |

श्रीराघवेन्द्रो यतिरत् गुरुमे सद्भायपहा |

ज्ञानभक्तिसुपुत्रयुः यः श्रीः पुण्यवर्धनः || 10 ||


प्रतिवादी जयास्वन्तभेदचिह्नदारो गुरुः |

सर्वविद्याप्रवीण्यो राघवेन्द्रान्नविद्यते || 11 ||


अपरोक्षिकितश्रीशः सुमेपेक्षितभावजः |

मुथिपुटुतुतप्पत्तु || 12 ||


दयाक्षिण्यवैराग्यवाक्पतवमुखांकितः |

शापानुग्रहशक्तोऽन्यो राघवेन्द्रन्नविद्यते || 13 ||


अज्ञान और भ्रम

तन्द्रकम्पवचःकौन्थ्यमुख ये चेन्द्रीयोद्भवः |

दोषास्ते नाशामयन्ति राघवेन्द्र प्रसादतः || 14 ||


ॐ श्रीराघवेन्द्राय नमः इत्यष्टाक्षरमन्त्रतः |

जपिताद्भावितानित्यं इष्टार्थः सुर्नसंशयः || 15 ||


हन्तु नः कायजन्दोशानात्मीयसमुद्भवन् |

सर्वनापि पुमार्थांश्च ददातु गुरुरात्मवित् || 16 ||


इति कलत्रये नित्यं प्रार्थनां यः करोति सः |

इहामुत्रप्तसर्वेष्टो मोदते नात्र संशयः || 17 ||


अगम्यमहिमा लोके राघवेन्द्रो महयशः |

श्रीमध्वमातादुग्धाब्धिचन्द्रवतु सदनघ || 18 ||


सर्वयात्रफलवाप्त्यै यथाशक्तिप्रदक्षिणम् |

करोमि तव सिद्धस्य बृंदावनगतं जलम् |

शिरसा धारयम्याद्य सर्वतीर्थफलप्तये || 19 ||


सर्वाभिष्टार्थसिद्ध्यर्थं नमस्कारं करोम्यहम् |

तव संकीर्तनं वेदसार्थज्ञानसिद्धये || 20 ||


संसारेक्षायसागरे प्रकृति तोगधे सदैव दुर्गम है

सर्ववद्यजलागृहैरानुपमैः कामदिभंगकुले |

नानाविभ्रमदुर्भ्रमेमितभ्यस्तोमादिफेनोत्कटे |

दुःखोत्कृष्टविशेषे समुद्धरा गुरु मा मगनरूपम सदा || 21 ||


राघवेन्द्र गुरु स्तोत्रम् यः पथेद्भक्तिपूर्वकम् |

तस्य कुष्ठदिरोगानां निवृत्तस्त्वराय भवेत् || 22 ||


अंधोपि दिव्यदृष्टिः सद्देमूकोपि वाक्पतिः |

पूर्णायुः पूर्णसंपत्तिः स्तोत्रस्यस्य जपद्भवेत् || 23 ||


यः पिबेज्जलमेथेन स्तोत्रेनैवभिमंत्रितम् |

तस्य कुक्षिगत दोषः सर्वे नास्यान्ति तत् क्षणत् || 24 ||


यद्वृंदावनमासद्य पंगुः खंजोप वा जनः |

स्तोत्रेनान यः कुर्यात्प्रदक्षिणानामस्कृति |

सा जंघालो भवेदेवा गुरुराजप्रसादत: || 25 ||


सोमसूर्योपरागे च पुष्यरकादिसमागमे |

योऽनुत्तमिदं स्तोत्रमष्टोत्तरशतम् जपेत् |

भूतप्रेतपिशाचादिपेदा तस्य न जायते || 26 ||


एतत्स्तोत्रं समुच्चर्य गुरोर्वृन्दवनन्तिके |

दीपसंयोजनानां पुत्रलाभो भवेध्रुवम् || 27 ||


परवादिजयो दिव्यज्ञानभक्त्यधिवर्धनम् |

सर्वाभीष्टप्रवृद्धिस्यान्नत्र कार्य विचारना || 28 ||


राजचोरामहव्याघ्रसर्पणक्रादिपीडनम् |

न जायतेस्य स्तोत्रस्य प्रभावनात्र संशयः || 29 ||


यो भक्त्या गुरुराघवेन्द्रचरणवन्द्वं स्मरणं यः पठेत |

स्तोत्रं दिव्यमिदं सदा न हि भवेत्तस्यसुखं किंचन |


किं त्वविष्टार्थसमृद्धिरेव कमलानाथप्रसादोदयात् |

कीर्तिरदिग्विदिता विभूतिरतुला साक्षी हयास्योत्र हि || 30 ||


इति श्री राघवेन्द्रार्य गुरुराजप्रसादतः |

कृतं स्तोत्रमिदं पुण्यं श्रीमद्भिरह्यप्पनभिदैः || 31 ||


पूज्याय राघवेन्द्राय सत्यधर्मराताय च |

भजतं कल्पवृक्षाय नामतं कामधेनवे || 32 ||


अपादामौलिपर्यन्तं गुरुनामकृतिम् स्मरेथ |

तेन विघ्नः प्रंस्यन्ति सिद्धयन्ति च मनोरथ || 33 ||


दुर्वदिध्वन्तरावये वैष्णवेन्दिवरेन्दवये |

श्री राघवेन्द्र दयालु गुरु हैं 34 ||


मूकोप यत्प्रसादेन मुकुंदसयनाय ते |

राजराजयते रिक्तो राघवेन्द्रं तमश्रये ||


इति श्री अप्पन्नाचार्यविरचितं श्री राघवेंद्र स्तोत्रम् निरपेक्षम् ||


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !