कनकधारा स्तोत्रम् लिरिक्स (Kanakadhara Stotram Lyrics in Hindi) -
वंदे वंदारु मंदरमिन्दिरनंद कंडलम
अमंदानंद संदोहा बंधुराम सिंधुरानानम्
अंगम हरे पुलक भूषानमाश्रयन्ति
भृंगंगा नेव मुकुलाभरणं थमलम्
अंगिकृथखिला विभूतिरपंगा लीला
मंगल्यदस्तु मम मंगला देवताय || 1 ||
मुग्धा मुहुर्विधधाधति वधने मुरारे
प्रेमाथ्रापाप्रणिहितानि गाथागाथानि
मला धृषोत्तमधुकरीव महेथ पले य
सा ने श्रीयं धिशतु सागरसम्भवाय || 2 ||
अमिलिथाक्ष मधिगम्य मूढ़ मुकुन्दम्
आनंदकंदमणिमेशमनंगा थंथ्रम
एकेकरा स्थितथा कणिनिका पशमा नेत्रम्
भूत्यै भवन्ममा भजंगास्यानंगनाय || 3 ||
बहुवंतरे मधुजिथा श्रीथकौस्तुबे य
हरवलेव नारी नीला मयि विभाति
कामप्रधा भगवतो अपि कदक्ष माला
कल्याणमवाहथु मे कमलालयाय || 4 ||
कलंबुधालिथोरसि कायदा भारे
धाराधारे स्फुरति या तदिंगनेव
मथु समस्त जगतं महानेय मूर्ति
बद्राणि मे धिषतु भगव नन्दनाय || 5 ||
प्राप्तं पदं प्रधामथ खलु यत् प्रभावत्
मंगल्याभाजी मधु मधुनी मनामथेना
मय्यापदेथा मथारा मीक्षनारदम्
मंथलासं च मकरालय कन्याकाय || 6 ||
विश्वमरेन्द्र पाधावी ब्रम्हाधन दक्षम्
आनंदहेतु राधिकाम् मधु विश्वोपि
एषान्ना शीधाथु मयि क्षणमीक्षानार्थम्
इन्धिवरोधरा सहोधरमिधिराय || 7 ||
इष्ट विशिष्टमथयोपि यया धैर्यध्र
धृष्टया थ्रविष्टा पापदं सुलभं लभन्ते
हृष्टिम प्रहृष्ट कमलोधर दीप्तिरिष्टम्
पुष्टिं कृशिष्टा मम पुष्पक्रविष्टराय || 8 ||
धाद्यद्धयानु पावनोपि द्रविणंभुदारम्
अस्मिन्न किंचिना विहंगा सिसौ विषन्ने
धुष्कर्मागर्मपाणेय चिरय धुरम्
नारायणा प्रणयिने नयनंभुवहा || 9 ||
घिरधेवथेति गरुड़ ध्वज सुंदरिथी
शाकंभरीति ससि शेखर वल्लेभेति
सृष्टि स्थिति प्रलय केलिषु संस्थिता य
तस्यै नमस त्रिभवनै का गुरुस थारुण्यै || 10 ||
श्रुथ्यै नमोऽस्तु शुभ कर्म फल प्रसूथ्यै
रथ्यै नमोस्तु रमणीय गुणर्णवायै
शक्तियै नमोऽस्तु सतत पथरा निकेतनयै
पुष्टयि नमोस्तु पुरूषोत्तम वल्लभायै || 11 ||
नमोस्तु नालेख निभानानै
नमोऽस्तु धुग्धोग्धाधि जन्म भूमयै
नमोऽस्तु सोममृतः शोधरायै
नमोस्तु नारायण वल्लभायै || 12 ||
नमोस्तु हेममभुजा पीतिकायै
नमोस्तु भू मंडल नायिकायै
नमोऽस्तु देवति धाय प्रयै
नमोस्तु संगायुधा वल्लभायै || 13 ||
नमोऽस्तु देव्यै भृगु नन्दनायै
नमोऽस्तु विष्णुरूरसि स्थितयै
नमोस्तु लक्ष्म्यै कमलालायै
नमोस्तु धमोध्रवल्लभायै || 14 ||
नमोऽस्तु कण्ठ्यै कमलेक्षणायै
नमोस्तु भूत्यै भुवनाप्रसूतयै
नमोस्तु देवधिभिर अर्चितयै
नमोऽस्तु नन्दथ्मजा वल्लभायै || 15 ||
संपत् कराणि सकलेन्द्रिय नंदनानि
साम्राज्य धन विभावनि सरोरूहक्षी
त्वद् वन्दनानि धूरिथा हरनोध्यथानि
मामेव मथर्निसं कलायन्तु मन्ये || 16 ||
यथा कदक्ष समुपासना विधि
सेवकस्य सकलार्थ सपधा
संथानोधि वचनांग मनसै
त्वं मुरारी हृदयेश्वरं भजे || 17 ||
सरसिजा निलाये सरोजा जल्दबाजी
धवलतामा-अमशुका-गंधा-माल्य-शोभे |
भगवती हरि-वल्लभे मनोजन्ये
त्रि-भुवन-भूति-कारि प्रसीदा मह्यम् || 18 ||
धिग्गस्थिभि कनक कुम्भ मुख वसृष्टा
सर्वहिणि विमला चारु जलाप्लुथंगिम्
पदार्थ नमामि जगतम् जननि मशेषा
लोकाधिनाथ गृहिणी मामृताभि पुत्रीम् || 19 ||
कमले कमलाक्ष वल्लभे त्वम्
करुणा पूरा थारिंगिथैरा पंगाई
अवलोकाय ममाकिंचनानम्
प्रथमं पथमकृत्रिमं ध्याय || 20 ||
स्तुवन्ति ये स्तुतिभिरामीरन्वाहम्
त्रयीमयिम त्रिभुवनमाथरं रामम्
गुणाधिका गुरुथारा भाग्य भगिना
भवन्ति द भुवि बुधा भविथसयो || 21 ||
सुवर्णधारा स्तोत्रं य शंकराचार्य निर्मितम्
त्रि-संद्यं यः पतेन्निथ्यं स कुबेरसमो भवेत् ||
इति कनकधारा स्तोत्रं संपूर्णम् ||
If you liked this post please do not forget to leave a comment. Thanks