कनकधारा स्तोत्रम् लिरिक्स (Kanakadhara Stotram Lyrics in Hindi) - Vande Vandaru Mandaramindirananda - Bhaktilok

Deepak Kumar Bind

 

कनकधारा स्तोत्रम् लिरिक्स (Kanakadhara Stotram Lyrics in Hindi) - 


वंदे वंदारु मंदरमिन्दिरनंद कंडलम

अमंदानंद संदोहा बंधुराम सिंधुरानानम्


अंगम हरे पुलक भूषानमाश्रयन्ति

भृंगंगा नेव मुकुलाभरणं थमलम्

अंगिकृथखिला विभूतिरपंगा लीला

मंगल्यदस्तु मम मंगला देवताय || 1 ||


मुग्धा मुहुर्विधधाधति वधने मुरारे

प्रेमाथ्रापाप्रणिहितानि गाथागाथानि

मला धृषोत्तमधुकरीव महेथ पले य

सा ने श्रीयं धिशतु सागरसम्भवाय || 2 ||


अमिलिथाक्ष मधिगम्य मूढ़ मुकुन्दम्

आनंदकंदमणिमेशमनंगा थंथ्रम

एकेकरा स्थितथा कणिनिका पशमा नेत्रम्

भूत्यै भवन्ममा भजंगास्यानंगनाय || 3 ||


बहुवंतरे मधुजिथा श्रीथकौस्तुबे य

हरवलेव नारी नीला मयि विभाति

कामप्रधा भगवतो अपि कदक्ष माला

कल्याणमवाहथु मे कमलालयाय || 4 ||


कलंबुधालिथोरसि कायदा भारे

धाराधारे स्फुरति या तदिंगनेव

मथु समस्त जगतं महानेय मूर्ति

बद्राणि मे धिषतु भगव नन्दनाय || 5 ||


प्राप्तं पदं प्रधामथ खलु यत् प्रभावत्

मंगल्याभाजी मधु मधुनी मनामथेना

मय्यापदेथा मथारा मीक्षनारदम्

मंथलासं च मकरालय कन्याकाय || 6 ||


विश्वमरेन्द्र पाधावी ब्रम्हाधन दक्षम्

आनंदहेतु राधिकाम् मधु विश्वोपि

एषान्ना शीधाथु मयि क्षणमीक्षानार्थम्

इन्धिवरोधरा सहोधरमिधिराय || 7 ||


इष्ट विशिष्टमथयोपि यया धैर्यध्र

धृष्टया थ्रविष्टा पापदं सुलभं लभन्ते

हृष्टिम प्रहृष्ट कमलोधर दीप्तिरिष्टम्

पुष्टिं कृशिष्टा मम पुष्पक्रविष्टराय || 8 ||


धाद्यद्धयानु पावनोपि द्रविणंभुदारम्

अस्मिन्न किंचिना विहंगा सिसौ विषन्ने

धुष्कर्मागर्मपाणेय चिरय धुरम्

नारायणा प्रणयिने नयनंभुवहा || 9 ||


घिरधेवथेति गरुड़ ध्वज सुंदरिथी

शाकंभरीति ससि शेखर वल्लेभेति

सृष्टि स्थिति प्रलय केलिषु संस्थिता य

तस्यै नमस त्रिभवनै का गुरुस थारुण्यै || 10 ||


श्रुथ्यै नमोऽस्तु शुभ कर्म फल प्रसूथ्यै

रथ्यै नमोस्तु रमणीय गुणर्णवायै

शक्तियै नमोऽस्तु सतत पथरा निकेतनयै

पुष्टयि नमोस्तु पुरूषोत्तम वल्लभायै || 11 ||


नमोस्तु नालेख निभानानै

नमोऽस्तु धुग्धोग्धाधि जन्म भूमयै

नमोऽस्तु सोममृतः शोधरायै

नमोस्तु नारायण वल्लभायै || 12 ||


नमोस्तु हेममभुजा पीतिकायै

नमोस्तु भू मंडल नायिकायै

नमोऽस्तु देवति धाय प्रयै

नमोस्तु संगायुधा वल्लभायै || 13 ||


नमोऽस्तु देव्यै भृगु नन्दनायै

नमोऽस्तु विष्णुरूरसि स्थितयै

नमोस्तु लक्ष्म्यै कमलालायै

नमोस्तु धमोध्रवल्लभायै || 14 ||


नमोऽस्तु कण्ठ्यै कमलेक्षणायै

नमोस्तु भूत्यै भुवनाप्रसूतयै

नमोस्तु देवधिभिर अर्चितयै

नमोऽस्तु नन्दथ्मजा वल्लभायै || 15 ||


संपत् कराणि सकलेन्द्रिय नंदनानि

साम्राज्य धन विभावनि सरोरूहक्षी

त्वद् वन्दनानि धूरिथा हरनोध्यथानि

मामेव मथर्निसं कलायन्तु मन्ये || 16 ||


यथा कदक्ष समुपासना विधि

सेवकस्य सकलार्थ सपधा

संथानोधि वचनांग मनसै

त्वं मुरारी हृदयेश्वरं भजे || 17 ||


सरसिजा निलाये सरोजा जल्दबाजी

धवलतामा-अमशुका-गंधा-माल्य-शोभे |

भगवती हरि-वल्लभे मनोजन्ये

त्रि-भुवन-भूति-कारि प्रसीदा मह्यम् || 18 ||


धिग्गस्थिभि कनक कुम्भ मुख वसृष्टा

सर्वहिणि विमला चारु जलाप्लुथंगिम्

पदार्थ नमामि जगतम् जननि मशेषा

लोकाधिनाथ गृहिणी मामृताभि पुत्रीम् || 19 ||


कमले कमलाक्ष वल्लभे त्वम्

करुणा पूरा थारिंगिथैरा पंगाई

अवलोकाय ममाकिंचनानम्

प्रथमं पथमकृत्रिमं ध्याय || 20 ||


स्तुवन्ति ये स्तुतिभिरामीरन्वाहम्

त्रयीमयिम त्रिभुवनमाथरं रामम्

गुणाधिका गुरुथारा भाग्य भगिना

भवन्ति द भुवि बुधा भविथसयो || 21 ||


सुवर्णधारा स्तोत्रं य शंकराचार्य निर्मितम्

त्रि-संद्यं यः पतेन्निथ्यं स कुबेरसमो भवेत् ||

इति कनकधारा स्तोत्रं संपूर्णम् ||




*** Singer - Madhvi Madhukar Jha ***



Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !