वसिष्ठशापविमोचनम् मन्त्र(VasikhthShapVimochan Mantra Sanskrit Me) - Bhaktilok

Deepak Kumar Bind


वसिष्ठशापविमोचनम् मन्त्र(VasikhthShapVimochan Mantra Sanskrit Me) :- 


वसिष्ठशापविमोचनम् मन्त्र(VasikhthShapVimochan Mantra Sanskrit Me) - Bhaktilok


वसिष्ठशापविमोचनम् मन्त्र(VasikhthShapVimochan Mantra Sanskrit Me) :- 


ॐ अस्य श्री वसिष्ठशापविमोचनमन्त्रस्य निग्रहानुग्रहकर्ता वसिष्ठ ऋषिः वसिष्ठानुगृहीता गायत्री शक्तिर्देवता विश्वोद्भवा गायत्रीछन्दः वसिष्ठशाप विमोचने विनियोगः ।।


मन्त्रः -


ॐ सोऽहकर्ममयं ज्योतिरात्मज्योतिरहं शिवः ।

आत्मज्योतिरह शुकः सर्वज्योतिरसोऽस्म्यहम् ।। 

(योनि मुद्रा दिखाकर तीन बार गायत्री मन्त्र का जप करें । तथा निम्न वाक्य का उच्चारण करे ।)

ॐ देवि ! गायत्रि ! त्वं वसिष्ठशापाद्विमुक्ता भव





Tags

Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !