गायत्र्यास्तर्पणम् मन्त्र (Gaytryastrpanam Mantra Sanskrit Me) :-
गायत्र्यास्तर्पणम् मन्त्र (Gaytryastrpanam Mantra Sanskrit Me) :-
केवल प्रातः काल करें:-
ॐ गायत्र्या विश्वामित्रऋषिः सवितादेवता गायत्री छन्दः गायत्री-तर्पणे विनियोगः । ॐ भूः ऋग्वेद पुरुपं तर्पयामि । ॐ भुवः यजुर्वेदपुरुपं तर्पयामि । ॐ स्वः सामवेदपुरुपं तर्पयामि । ॐ महः अथर्ववेदपुरुष तर्पयामि । ॐ जनः इतिहासपुरुपं तर्पयामि । ॐ पुराणपुरुपं तर्पयामि । ॐ तपः सर्वागमपुरुषे तर्पयामि । ॐ सत्यं सत्यलोकपुरुपं तर्पयामि । ॐ भूः भूलॊकपुरुपं तर्पयामि । ॐ भुवः भुवर्लोक पुरुष तर्पयामि । ॐ स्वः स्वर्लोकपुरुपं तर्पयामि । ॐ भुः एकपदां गायत्री तर्पयामि । ॐ भुवः द्विपदां गायत्री तर्पयामि । ॐ स्वः त्रिपदां गायत्रीं तर्पयामि । ॐ भूर्भुवः स्वः चतुष्पदां गायत्री तर्पयामि । ॐ उपसीं तर्पयामि । ॐ गायत्री तर्पयामि । ॐ सावित्री तर्पयामि । ॐ सरस्वती तर्पयामि । ॐ वेदमातरं तर्पयामि । ॐ पृथिवी तर्पयामि । ॐ अजा तर्पयामि । ॐ कौशिकी तर्पयामि । ॐ साङ्कृति तर्पयामि । ॐ सर्वजितं तर्पयामि ।
ॐ तत्सद्ब्रह्मार्पणमस्तु ।
If you liked this post please do not forget to leave a comment. Thanks