सायं सन्ध्यायाम् मन्त्र - (पश्चिमाभिमुख) - Sayn Sandhyayaam Mantra Sanskrit Me :-
सायं सन्ध्यायाम् मन्त्र - (पश्चिमाभिमुख) - Sayn Sandhyayaam Mantra Sanskrit Me: -
ॐ वृद्धां सरस्वती कृष्णां पीतवस्त्रां चतुर्भुजाम् ।
शंखचक्रगदाशार्गहस्तां गरुण वाहिनीम् ।
सामवेदकृतोत्संगा वनमालाविभूषिताम् ।
वैष्णवी विष्णुदैवत्यां विष्णुलोकनिवासिनीम् ।
आवाहयाम्यहं देवीमायान्तीं सूर्यमण्डलात् ।
आगच्छ वरदे देवि त्र्यक्षरे विष्णुवादिनि ।
सरस्वतिच्छन्दसां मातर्विष्णुयोने नमोऽस्तुते।
If you liked this post please do not forget to leave a comment. Thanks