सन्ध्याध्यानमावाहनञ्च मन्त्र (SandhyaDhyanamavahunujy Mantra Sanskrit Me) - Bhaktilok

Deepak Kumar Bind


सन्ध्याध्यानमावाहनञ्च मन्त्र (SandhyaDhyanamavahunujy Mantra Sanskrit Me):- 


सन्ध्याध्यानमावाहनञ्च मन्त्र (SandhyaDhyanamavahunujy Mantra Sanskrit Me) - Bhaktilok


सन्ध्याध्यानमावाहनञ्च मन्त्र (SandhyaDhyanamavahunujy Mantra Sanskrit Me) :- 


प्रातः सन्ध्यायाम -- (पूर्वाभिमुखः) 

ॐ गायत्री त्र्यक्षरां बालां कमण्डलम् । 

रक्तवस्त्रां चतुर्वक्त्रां हंसवाहनसंस्थिताम् । 

ऋग्वेदकृतोत्संगा रक्तमाल्यानुलेपनाम् । 

वृह्माणी ब्रह्मदैवत्यां बालोकनिवासिनीम् । 

आवाहयाम्यहं देवीमायान्ती सूर्यमण्डलात् । 

आगच्छ रदेवि त्र्यक्षरे ब्रह्मवादिनि । 

गायत्रिच्छन्दसां मातर्ब्रह्मयोने नमोऽस्तुते ।





Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !