गायत्र्युपस्थापनम् मन्त्र(Gaytryupsthanam Sanskrit Me) - Bhaktilok

Deepak Kumar Bind


गायत्र्युपस्थापनम् मन्त्र(Gaytryupsthanam Sanskrit Me) :- 


गायत्र्युपस्थापनम् मन्त्र(Gaytryupsthanam Sanskrit Me) - Bhaktilok


गायत्र्युपस्थापनम् मन्त्र(Gaytryupsthanam Sanskrit Me) :- 


अस्य.तरीयपदस्य विमलऋषिः । परमात्मा देवता । गायत्री छन्दः । गायत्र्यपस्थाने विनियोगः । 

ॐ गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यसि नहि पद्यसे नमस्ते तुरीयाय दर्शिताय पदाय परोरजसेऽसावदो माप्रापत ।। 


ब्रह्मशापविमोचनम्(BramhaShapVimochanam Mantra Sanskrit Me):-


ॐ अस्य श्रीगायत्रीशापविमोचनमन्त्रस्य ब्रह्माऋपि: भुक्तिमुक्तिप्रदा ॐ ब्रह्मशापविमोचनी गायत्री शक्तिर्देवता गायत्रीछन्दः ब्रह्मशापविमोचने विनियोगः । 


गायत्र्युपस्थापनम् मन्त्र :-


ॐ गायत्री ब्रह्मेत्युपासित यद्रूपं ब्रह्मविदो विदुः । तां पश्यतन्ति धीराः समनसा वाचामग्रतः । 

ॐ वेदान्तनाथाय विद्महे । हिरण्यगर्भाय धीमहि तन्नो ब्रह्म प्रचोदयात् । 

ॐ देवि ! गायत्रि ! त्वं ब्रह्मशापाद्विमुक्ता भव ।। 




Tags

Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !