गायत्रीजप मन्त्र (Gayatrijap Mantra Sanskrit Me) - Bhaktilok

Deepak Kumar Bind


गायत्रीजप मन्त्र (Gayatrijap Mantra Sanskrit Me) :- 


गायत्रीजप मन्त्र (Gayatrijap Mantra Sanskrit Me) - Bhaktilok


गायत्रीजप मन्त्र (Gayatrijap Mantra Sanskrit Me) :- 


ॐ प्रणवस्य परब्रह्म ऋषिः । परमात्मा देवता । गायत्री छन्दः व्याहृतीनां प्रजापतिर्ऋषिः । अग्निवायुसूर्या देवताः । गायत्री छन्दः । ॐ तत्सवितुरित्यस्य विश्वामित्र ऋषिः । सविता देवता । गायत्री छन्दः सर्वपापक्षयार्थे गायत्री मन्त्रजपे विनियोगः । 


ॐ कारव्याहृतिसहितगायत्रीमन्त्रन्यास:- 


ॐ कारस्य ब्रह्मा ऋषिः । अग्निर्देवता । गायत्रीछन्द; । प्रथमस्वरो बीजम् । पञ्चम स्वरः शक्तिः । शिवं कीलकम् । विद्युद्वर्णम् । न्यासे विनियोगः । 


अङ्गुष्टादिन्यासाः -


ॐ गोविन्दाय नमः अङ्गुष्ठाग्रे । ॐ महीधराय नमः तर्जन्यग्रे । ॐ हृषीकेशाय नमः मध्यामायाम् । ॐ त्रिविक्रमाय नमः अनामिकायाम् । ॐ विष्णवे नमः कनिष्ठकायाम् । ॐ माधवाय नमः करमध्ये । ॐ हरये नमः करपृष्ठे । ॐ जनार्दनाय नम; मणिबन्धे ।


गायत्रीषडङ्गन्यासा: -


ॐ भूः अंगुष्ठाभ्यां नमः । ॐ वुवः तर्जनीभ्यां नमः । ॐ स्वः मध्यमाभ्यां नमः । ॐ तत्सवितुर्वरेण्यम् अनामिकाभ्यां नमः । ॐ भर्गो देवस्य धीमहि कनष्ठिकाभ्यां नमः । ॐ धियो यो नः प्रचोदयात् करतलकरपृष्ठाभ्यां नमः । 


ॐभुः हृदयाय नमः । ॐ भुवः शिरसे स्वाहा । ॐ स्वः शिखायै वषट् । ॐ तत्सवितुर्वरेण्यं कवचाय हुम् । ॐ भर्गो देवस्य धीमहि नेत्रत्रयाय वौपट् । ॐ धियो यो नः प्रचोदयात् अस्त्राय फट् ।


प्रणवन्यासाः -


ॐ अकारं नाभौ । ॐ उकारं हृदये । ॐ मकारं मूर्धनि ।। 


व्याहृतिन्यासाः -


ॐ भू. पादयोः । ॐ भुवः जान्चोः । ॐ स्वः ऊर्वोः । ॐ महः जठरे । ॐ जनः कण्ठे । ॐ तपः मुखे । ॐ सत्यम् शिरसि ।


अक्षरान्यासाः -


ॐ तकारं पादाङ्गुष्ठयोः । ॐ सकारं गुल्फयोः । ॐ विकारं जययोः । ॐ तुकारं जान्वोः । ॐ वकारम् ऊोः । ॐ रेकारं गुदे । ॐ णिकारं लिंगे। ॐ यकारं कट्याम् । ॐ भकारं नाभौ । ॐ गोकारम् उदरे । ॐ देकार स्तनयोः । ॐ वकारं हृदये । ॐ स्वकारं कण्ठे । ॐ धीकारं मुखे । ॐ मकारं तालुदेशे । ॐ हिकारं नासिकाग्रे । ॐ धिकारं नेत्रयोः । ॐ योकारं ध्रुवोर्मध्ये । ॐ योकारं ललाटे । ॐ नः कारं पूर्वमुखे । ॐ प्रकारं दक्षिणमुखे । ॐ चोकारं पश्चिममुखे । ॐ दकारं उत्तरमुखे । ॐ याका मूर्ध्नि । ॐ त्कारं व्यापकमुद्रया सर्वतो न्यसेत् । 


शिरोन्यासाः -


ॐ आपो गुह्ये । ॐ ज्योतिश्चक्षुषि । ॐ रमो वक्त्रे । ॐ अमृतं जानुनि । ॐ ब्रह्म हृदये । ॐ भूः पादयोः । ॐ भुवः नाभौ । ॐ स्वः ललाटे । ॐ कारं मूर्ध्नि ।



Tags

Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !