भीष्म स्तुति- इति मतिम्पकल्पिता वितृष्णा(Bhishma Stuti Lyrics in Saskrit) - Bhaktilok

Deepak Kumar Bind

 

भीष्म स्तुति- इति मतिम्पकल्पिता वितृष्णा(Bhishma Stuti Lyrics in Saskrit) - 


भीष्म स्तुति- इति मतिम्पकल्पिता वितृष्णा(Bhishma Stuti Lyrics in Saskrit) - Bhaktilok


भीष्म स्तुति- इति मतिम्पकल्पिता वितृष्णा(Bhishma Stuti Lyrics in Saskrit) - 


इति मतिम्पकल्पिता वितृष्णा भगवति सात्वत पुङ्गवे विभूम्नि । 

स्वमुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ।।१।। 


त्रिभुवनकमनं तमालवणं रविकरगौरवराम्बरं दधाने । 

वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽतवद्या ।। २ ।। 


युधि तुरगरजोविश्वम्रविष्वक्कचतुलित श्रमवार्यल तास्ये । 

मम निशितशरेविभिद्यमानत्वचि विलसत्कवचेऽस्तुकृष्ण आत्मा ||३|| 


सपदि सखिवचो निशस्य मध्ये निजपरयोर्बल्यो रथं निवेश्य । 

स्थितवति परसैनिकायुरा हतवति पार्थ सखे रतिर्ममास्तु ।।४।। 


व्यवहित पृथनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्धया। 

कुमतिमहरदात्मविद्यया वरचरणति: परमस्य तस्य मेऽस्तु ।।५।।


स्वनिगममपहाब मत्प्रतिज्ञा मृतमधिकर्तुमवस्तुतो रथस्थः । 

धृतरथचरणोऽध्ययाञ्चलत्गुः हरिरिव हन्तुमिभं गतोत्तरीयः ।।६।। 


शितविशिखहतोविशीर्णदंश क्षतजपरित आततायिनों में । 

प्रसभमभिससार सद्धार्थं स भवतु मे भगवान् गतिर्मुकुन्दः।।७।। 


विजयरथकुटुम्ब आत्ततीचे वृतहयरश्मिनि तच्छ्रियेक्षणीये। 

भगवति तिरस्तु मे मुमूर्षो: यमिह निरीक्ष्य हताः गताः सरूपम् ।।८।। 


ललित गति विलास बल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः । 

तमनु तवत्य उन्मदान्धा: प्र तिमगन् किल यस्य गोपवध्वः ।।९।। 


मुनिगणनृपवर्यसंकुलेऽन्तः सदसि युधिष्ठिरराजसूय एषाम् । 

एषाम्अर्हणमुपपेद ईक्षणीयो मम अक्षि गोचर एप आविरात्मा ।।१०।। 


तमिमहमजं शरीरभाजां हदि भिष्टितमात्मकल्पितानाम् । 

शमिव नैकथाऽकमेकं समधिगतोऽस्मि विधूतभेदमोह: ।। ११ ।।


श्री सूत  उवाच 

कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः | 

आत्मन्यात्मानमावेश्य सोऽन्तः श्वासमुपारमत् ।।


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !