विन्देश्वरी स्त्रोतम लिरिक्स (Vindeshwari Stotram Lyrics in Sanskrit) -
निशुम्भ शुम्भ गर्जनी
प्रचण्ड मुण्ड खण्डिनी
बनेरणे प्रकाशिनी
भजामि विन्ध्यवासिनीं ||
त्रिशूल मुण्ड धारिणी
धरा विघात हारिणी
गृहे-गृहे निवासिनी
भजामि विन्ध्यवासिनीं ||
दरिद्र दुःख हारिणी
सदा विभूति कारिणी
वियोग शोक हारिणी
भजामि विन्ध्यवासिनीं ||
लसत्सुलोल लोचनं
लतासनं वरप्रदं
कपाल-शूल धारिणी
भजामि विन्ध्यवासिनीं ||
कराब्जदानदाधरां
शिवाशिवां प्रदायिनी
वरा-वराननां शुभां
भजामि विन्ध्यवासिनीं ||
कपीन्द्न जामिनीप्रदां
त्रिधा स्वरूप धारिणी
जले-थले निवासिनी
भजामि विन्ध्यवासिनीं ||
विशिष्ट शिष्ट कारिणी
विशाल रूप धारिणी
महोदरे विलासिनी
भजामि विन्ध्यवासिनीं ||
पुंरदरादि सेवितां
पुरादिवंशखण्डितम्
विशुद्ध बुद्धिकारिणीं
|| भजामि विन्ध्यवासिनीं ||
If you liked this post please do not forget to leave a comment. Thanks