श्री शिवरक्षा स्तोत्रम् लिरिक्स (Shri Shiv Raksha Stotram Lyrics in Hindi) -
। ॐ नमः शिवाय ।
अस्य श्रीशिवरक्षा-स्तोत्र-मन्त्रस्य याज्ञवल्क्य ऋषिः,
श्रीसदाशिवो देवता, अनुष्टुप् छन्दः,
श्रीसदाशिव-प्रीत्यर्थे शिवरक्षा-स्तोत्र-जपे विनियोगः ॥
चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ (१)
गौरी-विनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ (२)
गङ्गाधरः शिरः पातु भालमर्द्धेन्दु-शेखरः ।
नयने मदन-ध्वंसी कर्णौ सर्प-विभूषणः ॥ (३)
घ्राणं पातु पुराराति-र्मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कन्धरां शिति-कन्धरः ॥ (४)
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्व-धुरन्धरः ।
भुजौ भूभार-संहर्त्ता करौ पातु पिनाकधृक् ॥ (५)
हृदयं शङ्करः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटी व्याघ्रजिनाम्बरः ॥ (६)
सक्थिनी पातु दीनार्त्त-शरणागत-वत्सलः ।
ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ (७)
जङ्घे पातु जगत्कर्त्ता गुल्फौ पातु गणाधिपः ।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ॥ (८)
एतां शिव-बलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान् कामान् शिव-सायुज्यमाप्नुयात् ॥ (९)
ग्रह-भूत-पिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिव-नामाभिरक्षणात् ॥ (१०)
अभयङ्कर-नामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्त्ति यः कण्ठे तस्य वश्यं जगत् त्रयम् ॥ (११)
इमां नारायणः स्वप्ने शिवरक्षां यथादिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत् ॥ (१२)
(इति श्रीयाज्ञवल्क्य-प्रोक्तं शिवरक्षा-स्तोत्रं सम्पूर्णम् ।)
श्री शिवरक्षा स्तोत्रम् लिरिक्स (Shri Shiv Raksha Stotram Lyrics in English) -
( om namah shivaay )
asy shreeshivaraksha-stotr-mantrasy yaagyavalky rshih,
shreesadaashivo devata, anushtup chhandah,
shreesadaashiv-preetyarthe shivaraksha-stotr-jape viniyogah .
charitan devadevasy mahaadevasy paavanam .
antarikshan paramodaaran chaturvargasy saadhanam . (1)
gauree-vinaayakopetan panchavaktran trinetrakam .
shivan dhyaatva dashabhujan raksha shivan pathennarah . (2)
gangaadharah shirah paatu bhaalamarddhendu-shekharah.
nayane madan-dhvansi karnau sarp-vibhooshanah . (3)
ghraanan paatu puraaraati-armukhan paatu jagatpatih .
jihvaavaan vaageeshvarah paatu kandharaan shiti-kandharah . (4)
shreekanthah paatu me kanthan skandhau vishraamva-dhurandharah .
bhujau bhoobhaar-sanhartta karau paatu pinaakadhrk . (5)
hrdayan shankarah paatu jatharan girijaapatih.
naabhin mrtyunjayah paatu kati vyaaghrajinaambarah . (6)
sakhinee paatu deenaartt-sharanaagat-vatsalah .
ooroo maheshvarah paatu jaanunee jagadeeshvarah . (7)
janghe paatu jagatkartta gulphau paatu ganaadhipah .
charanau karunaasindhuh sarvaangaani sadaashivah . (8)
etaan shiv-balopetaan rakshaan yah sukrtee pathet .
sa bhuktva sakalaan kaamaan shiv-saayujyamaapnuyaat . (9)
grah-bhoot-pishaachaadyastrailokye vicharanti ye .
dooraadaashu palaayanate shiv-naamaabhirakshanaat . (100)
abhayankar-naamedan kavachan paarvateepateh .
bhaktya bibhartti yah kanthe tasy vashyan jagat trayam . (11)
imaan naaraayanah svapne shivarakshaan yathaadishat .
praatarutathay yogeendro yaagyavalkyastathaalikhat . (12)
(iti shreeyaagyavalky-proktan shivaraksha-stotran sampoornam .)
If you liked this post please do not forget to leave a comment. Thanks