श्री मंगल चंडिका स्तोत्रम् लिरिक्स (Mangal Chandika Stotram Lyrics in Sanskrit) - “ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके Mangal Stotram - Bhaktilok

Deepak Kumar Bind


श्री मंगल चंडिका स्तोत्रम् लिरिक्स (Mangal Chandika Stotram Lyrics in Sanskrit) - 

 

।। श्री मंगलचंडिकास्तोत्रम् ।।

 

|| ध्यान ||

“ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके  

ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः   

 

पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः  

दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम्  

 

मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः  

ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम्  

  

देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम्   

सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम्  

  

श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम्  

वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम्  

  

बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम्  

बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम्  

  

ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम्   

जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम्   

 

संसारसागरे घोरे पोतरुपां वरां भजे  

 

देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने  

प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः  

 

|| शंकर उवाच ||

 

रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके  

हारिके विपदां राशेर्हर्षमङ्गलकारिके  

 

हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके   

शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके 

 

मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले   

सतां मन्गलदे देवि सर्वेषां मन्गलालये 

  

पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते   

पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम् 

  

मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले   

संसार मङ्गलाधारे मोक्षमङ्गलदायिनि  

 

सारे च मङ्गलाधारे पारे च सर्वकर्मणाम्   

प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे 

  

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम्  

प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः 

  

देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः  

तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् 

 

इति श्री ब्रह्मवैवर्ते श्री मंगल चंडिका स्तोत्रम् संपूर्णम्


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !