ब्रह्म स्तोत्रम् देव कृतम् (Brahma Stotram Deva Kritam Lyrics in Hindi) - Bramha stotra - Bhaktilok

Deepak Kumar Bind

 

( ब्रह्म स्तोत्रम् देव कृतम् )


इसमें ब्रम्हा स्तोत्रम का पाठ किया गया है यह भगवान ब्रह्मा को समर्पित है। भगवान ब्रह्म संसार के रचयिता और 4 वेद (ऋग्वेद, यजुर्वेद, सामवेद, अथर्ववेद) के रचयिता हैं। इस स्तोत्रम के माध्यम से, हम भगवान की स्तुति करते हैं और उन्हें हर चीज के निर्माण के लिए बार-बार नमस्कार करते हैं। इस स्तोत्रम का सुबह-सुबह प्रतिदिन जाप किया जा सकता है।

ब्रह्म स्तोत्रम् देव कृतम् (Brahma Stotram Deva Kritam Lyrics in Hindi) - 

 

देवा ऊचुः ।

ब्रह्मणे ब्रह्मविज्ञानदुग्धोदधि विधायिने ।

ब्रह्मतत्त्वदिदृक्षूणां ब्रह्मदाय नमो नमः ॥ १ ॥


कष्टसंसारमग्नानां संसारोत्तारहेतवे ।

साक्षिणे सर्वभूतानां साक्षिहीनाय ते नमः ॥ २ ॥


सर्वधात्रे विधात्रे च सर्वद्वन्द्वापहारिणे ।

सर्वावस्थासु सर्वेषां साक्षिणे वै नमो नमः ॥ ३ ॥


परात्परविहीनाय पराय परमेष्ठिने ।

परिज्ञानवतामात्तस्वरूपाय नमो नमः ॥ ४ ॥


पद्मजाय पवित्राय पद्मनाभसुताय च ।

पद्मपुष्पैः सुपूज्याय नमः पद्मधराय च ॥ ५ ॥


सुरज्येष्ठाय सूर्यादिदेवता तृप्तिकारिणे ।

सुरासुरनरादीनां सुखदाय नमो नमः ॥ ६ ॥


वेधसे विश्वनेत्राय विशुद्धज्ञानरूपिणे ।

वेदवेद्याय वेदान्तनिधये वै नमो नमः ॥ ७ ॥


विधये विधिहीनाय विधिवाक्यविधायिने ।

विध्युक्त कर्मनिष्ठानां नमो विद्याप्रदायिने ॥ ८ ॥


विरिञ्चाय विशिष्टाय विशिष्टार्तिहराय च ।

विषण्णानां विषादाब्धिविनाशाय नमो नमः ॥ ९ ॥


नमो हिरण्यगर्भाय हिरण्यगिरिवर्तिने ।

हिरण्यदानलभ्याय हिरण्यातिप्रियाय च ॥ १० ॥


शताननाय शान्ताय शङ्करज्ञानदायिने ।

शमादिसहितायैव ज्ञानदाय नमो नमः ॥ ११ ॥


शम्भवे शम्भुभक्तानां शङ्कराय शरीरिणाम् ।

शाङ्करज्ञानहीनानां शत्रवे वै नमो नमः ॥ १२ ॥


नमः स्वयम्भुवे नित्यं स्वयं भूब्रह्मदायिने ।

स्वयं ब्रह्मस्वरूपाय स्वतन्त्राय परात्मने ॥ १३ ॥


द्रुहिणाय दुराचारनिरतस्य दुरात्मनः ।

दुःखदायान्यजन्तूनां आत्मदाय नमो नमः ॥ १४ ॥


वन्द्यहीनाय वन्द्याय वरदाय परस्य च ।

वरिष्ठाय वरिष्ठानां चतुर्वक्त्राय वै नमः ॥ १५ ॥


प्रजापतिसमाख्याय प्रजानां पतये नमः ।

प्राजापत्यविरक्तस्य नमः प्रज्ञाप्रदायिने ॥ १६ ॥


पितामहाय पित्रादिकल्पनारहिताय च ।

पिशुनागम्यदेहाय पेशलाय नमो नमः ॥ १७ ॥


जगत्कर्त्रे जगद्गोप्त्रे जगद्धन्त्रे परात्मने ।

जगद्दृश्यविहीनाय चिन्मात्रज्योतिषे नमः ॥ १८ ॥


विश्वोत्तीर्णाय विश्वाय विश्वहीनाय साक्षिणे ।

स्वप्रकाशैकमानाय नमः पूर्णपरात्मने ॥ १९ ॥


स्तुत्याय स्तुतिहीनाय स्तोत्ररूपाय तत्त्वतः ।

स्तोतृणामपि सर्वेषां सुखदाय नमो नमः ॥ २० ॥


इति स्कान्दपुराणे सूतसंहितायां देवकृत ब्रह्म स्तोत्रम् ।


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !