श्री साईनाथ महिम्नस्तोत्र सदा सत्स्वरूपं (Shri Sainath Mahimna Stotra Sada Satswarupam Lyrics in Hindi) - Sai Stotram - Bhaktilok

Deepak Kumar Bind

 

श्री साईनाथ महिम्नस्तोत्र सदा सत्स्वरूपं (Shri Sainath Mahimna Stotra Sada Satswarupam Lyrics in Hindi) - 


सदासत्स्वरूपं चिदानन्दकन्दं

जगत्सम्भवस्धान संहार हेतुं ।

स्वभक्तेच्छया मानुषं दर्शयन्तं

नमामीश्वरं सद्गुरुं साईनाथं ।। १ ।।


भवध्वान्त विध्वंस मार्ताण्डमीड्यं

मनोवागतीतं मुनिर् ध्यान गम्यं ।

जगद्व्यापकं निर्मलं निर्गुणं त्वां

नमामीश्वरं सद्गुरुं साईनाथं ।। २ ।।


भवाम्भोदि मग्नार्धितानां जनानां

स्वपादाश्रितानां स्वभक्ति प्रियाणां ।

समुद्दारणार्धं कलौ सम्भवन्तं

नमामीश्वरं सद्गुरुं साईनाथं ।। ३ ।।


सदानिम्ब वृक्षस्यमुलाधि वासात्

सुधास्राविणं तिक्त मप्य प्रियन्तं ।

तरुं कल्प वृक्षाधिकं साधयन्तं

नमामीश्वरं सद्गुरुं साईनाथं ।। ४ ।।


सदाकल्प वृक्षस्य तस्याधिमूले

भवद्भावबुद्ध्या सपर्यादिसेवां ।

नृणां कुर्वतां भुक्ति–मुक्ति प्रदन्तं

नमामीश्वरं सद्गुरुं साईनाथं ।। ५ ।।


अनेका शृता तर्क्य लीला विलासै:

समा विष्कृतेशान भास्वत्र्पभावं ।

अहम्भावहीनं प्रसन्नात्मभावं

नमामीश्वरं सद्गुरुं साईनाथं ।। ६ ।।


सतां विश्रमाराम मेवाभिरामं

सदासज्जनै संस्तुतं सन्नमद्भि: ।

जनामोददं भक्त भद्र प्रदन्तं

नमामीश्वरं सद्गुरुं साईनाथं ।। ७ ।।


अजन्माद्यमेकं परम्ब्रह्म साक्षात्

स्वयं सम्भवं राममेवावतीर्णं ।

भवद्दर्शनात्सम्पुनीत: प्रभोहं

नमामीश्वरं सद्गुरुं साईनाथं ।। ८ ।।


श्री साईंशकृपानिधे खिलनृणां सर्वार्थसिद्धिप्रद ।

युष्मत्पादरज: प्रभावमतुलं धातापि वक्ताक्षम: ।

सद्भक्त्या शरणं कृताञ्जलिपुट: संप्रापितोस्मि प्रभो

श्रीमत्साईपरेश पाद कमलान्यानछरणयं मम ।। ९ ।।


साईरूपधर राघवोत्तमं

भक्तकाम विबुध द्रुमं प्रभुं ।

माययोपहत चित्त शुद्धये

चिंतयाम्यह महर्निशं मुदा ।। १० ।।


शरत्सुधांशु प्रतिमं प्रकाश

कृपातपत्रं तव साईनाथ ।

त्वदीयपादाब्जसमाश्रितानां

स्वच्छयया तापमपाकरोतु ।। ११ ।।


उपसनादैवत साईनाथ

स्तवैमर्यो पासनिना स्तुतस्वम ।

रमेन्मनो मे तव पाद्युग्मे

भ्रुङ्गो यथाब्जे मकरंदलुब्ध: ।। १२ ।।


अनेकजन्मार्जितपापसंक्षयो

भवेद्भावत्पाद सरोज दर्शनात ।

क्षमस्व सर्वानपराध पुंजकान्

प्रसीद साईश सद्गुरो दयानिधे ।। १३ ।।


श्री साईनाथ चरणांमृतपूतचित्तास्

तत्पादसेवानरता: सततं च भक्त्या ।

संसारजन्य दुरितौध विनिर्गतास्ते

कैवल्यधाम परमं समवाप्नुवन्ति ।। १४ ।।


स्तोत्रमेतत्पठेद्भक्त्या यो नरस्तन्मना: सदा ।

सदगुरो: साइनाथस्य कृपापात्रं भवेद ध्रुवम ।। १५ ।।


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !