श्री हनुमान स्तवन श्रीहनुमन्नमस्कार (Shri Hanuman Stawan Hanumanna Namskarah Lyrics in Hindi) - Shree Hanuman Stawan by GULSHAN KUMAR - Bhaktilok

Deepak Kumar Bind


श्री हनुमान स्तवन श्रीहनुमन्नमस्कार (Shri Hanuman Stawan Hanumanna Namskarah Lyrics in Hindi) - 


|| सोरठा ||

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।

जासु हृदय आगार बसहिं राम सर चाप धर ॥१॥


अतुलितबलधामं हेमशैलाभदेहम् ।

दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ॥२॥


सकलगुणनिधानं वानराणामधीशम् ।

रघुपतिप्रियभक्तं वातजातं नमामि ॥३॥


|| श्रीहनुमन्नमस्कार ||

गोष्पदी-कृत-वारीशं मशकी-कृत-राक्षसम् ।

रामायण-महामाला-रत्नं वन्देऽनिलात्मजम् ॥ १॥


अञ्जना-नन्दनं-वीरं जानकी-शोक-नाशनम् ।

कपीशमक्ष-हन्तारं वन्दे लङ्का-भयङ्करम् ॥ २॥


महा-व्याकरणाम्भोधि-मन्थ-मानस-मन्दरम् ।

कवयन्तं राम-कीर्त्या हनुमन्तमुपास्महे ॥ ३॥


उल्लङ्घ्य सिन्धोः सलिलं सलीलं

यः शोक-वह्निं जनकात्मजायाः ।

आदाय तेनैव ददाह लङ्कां

नमामि तं प्राञ्जलिराञ्जनेयम् ॥ ४॥


मनोजवं मारुत-तुल्य-वेगं

जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानर-यूथ-मुख्यं

श्रीराम-दूतं शिरसा नमामि ॥ ५॥


आञ्जनेयमतिपाटलाननं

काञ्चनाद्रि-कमनीय-विग्रहम् ।

पारिजात-तरु-मूल-वासिनं

भावयामि पवमान-नन्दनम् ॥ ६॥


यत्र यत्र रघुनाथ-कीर्तनं

तत्र तत्र कृत-मस्तकाञ्जलिम् ।

बाष्प-वारि-परिपूर्ण-लोचनं

मारुतिर्नमत राक्षसान्तकम् ॥ ७॥


*** Singer: Hariharan ***

 

Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !