श्री हनुमान लांगूलास्त्र स्तोत्र (Shri Hanuman Langoolastra Stotram in Hindi) - Hanuman Stotra - Bhaktilok

Deepak Kumar Bind

 

श्री हनुमान लांगूलास्त्र स्तोत्र (Shri Hanuman Langoolastra Stotram in Hindi) - 


॥ श्री हनुमान लांगूलास्त्र स्तोत्र ॥ 

हनुमन्नञ्जनीसूनो महाबलपराक्रम ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १ ॥


मर्कटाधिप मार्ताण्डमण्डलग्रासकारक ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ २॥


अक्षक्षपण पिङ्गाक्ष दितिजासुक्षयङ्कर ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ३ ॥


रुद्रावतार संसारदुःखभारापहारक ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ४॥


श्रीरामचरणाम्भोजमधुपायितमानस ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ५॥


वालिप्रमथनक्लान्तसुग्रीवोन्मोचनप्रभो ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ६ ॥


सीताविरहवाराशिभग्न सीतेशतारक ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ७॥


रक्षोराजप्रतापाग्निदह्यमानजगद्वन ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ८॥


ग्रस्ताशेषजगत्स्वास्थ्य राक्षसाम्भोधिमन्दर ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ९ ॥


पुच्छगुच्छस्फुरद्वीर जगद्दग्धारिपत्तन।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १०॥


जगन्मनोदुरुल्लङ्घ्यपारावारविलङ्घन ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ ११॥


स्मृतमात्रसमस्तेष्टपूरक प्रणतप्रिय ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १२॥


रात्रिञ्चरतमोरात्रिकृन्तनैकविकर्तन ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १३ ॥


जानक्या जानकीजानेः प्रेमपात्र परन्तप ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥१४ ॥


भीमादिकमहावीरवीरावेशावतारक ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १५॥


वैदेहीविरहक्लान्तरामरोषैकविग्रह ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १६॥


वज्राङ्गनखदंष्ट्रेश वज्रिवज्रावगुण्ठन ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १७॥


अखर्वगर्वगन्धर्वपर्वतोद्भेदनस्वर ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १८ ॥


लक्ष्मणप्राणसन्त्राण त्राततीक्ष्णकरान्वय ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ १९॥


रामादिविप्रयोगार्त भरताद्यार्तिनाशन ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ २०॥


द्रोणाचलसमुत्क्षेपसमुत्क्षिप्तारिवैभव ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ २१॥


सीताशीर्वादसम्पन्न समस्तावयवाक्षत ।

लोलल्लाङ्गूलपातेन ममारातीन्निपातय ॥ २२॥


इत्येवमश्वत्थतलोपविष्टः

शत्रुञ्जयं नाम पठेत्स्वयं यः ।

स शीघ्रमेवास्तसमस्तशत्रुः

प्रमोदते मारूतजप्रसादात् ॥ २३ ॥


इति श्री हनुमाल्लाङ्गूलास्त्र स्तोत्रम् ।


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !