हयग्रीव स्तोत्रम् (Hayagreeva Stotram Lyrics in Hindi) -
ज्ञानानन्दमयम् देव शुद्ध क्रिस्टल संरचना है
आधार सर्वविद्यानां हयग्रीवमुपस्महे ||1||
स्वतसिद्धं शुद्धस्पतिकामणिभु भृतप्रतिभातम्
सुधासाधृचिभिर्द्युतिभिरवदात्रिभुवनम्
अनन्तैस्त्रयन्थैरुणुविहिता हेशहल्हालम्
हतशेषावाद्यं हयवदानामिदेमहिमहः ||ਧ||
समाहरस्समनं प्रतिपदामृचं धम यजुषम्
लयः प्रत्युहनं लहरिवितिर्बोधजलधेः
कथादर्पक्षुभ्यत्कथाकुलकोल्हालभवम्
हरत्वन्तर्ध्वन्तं हयवदानहेशाहहलाहलः ||3||
प्राची संध्या कचिदन्तर्निसयः
प्रज्ञादृष्टे रंजनाश्रिरपूर्वा
वक्तृ वेदं भातु मय वाजीववक्त्र
वागीशाक्य वासुदेवस्य मूर्तिः ||౪||
विशुद्धविज्ञानघनस्वरूपः
विज्ञान का प्रारम्भ
दयानिधिम देहभृतं शरण्यम्
देवं हयग्रीवमहं प्रपद्ये ||5||
अपौरुषेयैरपि वाक्प्रपंचैः
अद्यपि ते भूतिमादृष्टपरम्
स्तुवन्नहं मुग्धा इति त्वयैव
करुणा सहित नाथ कटक्षिनियः ||க||
दक्षिणारम्य गिरीशस्य मूर्तिः-
देवी सरोजासनधर्मपत्नी
व्यासादयोइप व्यापदेस्यावचः
स्फूरन्ति सर्वे तव शक्तिलेसैः ||7||
मन्दोऽभविस्यान्नियतं विरिञ्चः
वाचं निधेरवांचितभगधेय
दैत्यपनिथन एक दयालु पृथ्वीवासी हैं
अध्यापैश्यो निगमन्नाचेत्त्वम् ||8||
वितर्कदोलं व्यवधुय सत्त्वे
बृहस्पति शासक है
तेनैव देवा त्रिदेशेश्वरन
अस्पृष्टदोलैतमदिरज्यम् ||9||
अग्नौ समिद्दर्चिशि सप्ततान्तोः
तथास्थिवमन्त्रमयं शरीरं
अखंडसरायर्हविषां प्रदानैः
आप्यायनं व्योमसादं विद्हत्से ||10||
एक अलग नजरिया
या मूलमन्नयामहाद्रुमणम्
तत्त्वेन जानन्ति विशुद्धसत्वः
त्वमक्षरमक्षरामत्रिकं त्वम् ||11||
अव्याकृतद्वयकृत्वनसि त्वम्
नामानि रूपाणि च यानि पूर्वा
शमसन्ति तेषाम् चरमम् प्रतिष्ठितम्
वागीश्वर त्वं त्वदुपज्ञवच ||12||
मुग्धेन्दुनिष्यन्दविलोभनीयम्
मूर्तिं तवानन्दसुधाप्रसूतिम्
विपश्चितश्चेतासि भयन्ते
वेलामुदारमिव दुग्ध सिन्दोह ||13||
मनोगतं पश्यति यस्सादा त्वम्
मनीषिणं मानसराजहंसा
स्वयंपुरोभवविवादभजः
किंकुर्वते तस्य गिरो यथारहम् ||14||
अपि क्षणार्धं कलायन्ति ये त्वम्
अपलव्यन्तं विशदैर्मयुखैः
अगर शब्द बहते हैं
मन्दाकिनिम मनदायितुम क्षमन्ते ||15||
स्वामिन्भावद्यानसुधभिषेकथ
वहन्ति धन्यः पुलकनुबंदम्
अलकसी क्वापी एक शुद्ध जड़ है
अंगवेश्वी वनन्दथुमाजिकुरन्थम ||16||
स्वामिन प्रतिच हृदयेन धन्यः
त्वदध्यानचन्द्रोदयवर्धमानम्
अमान्तमानन्दपयोधिमन्तः
पयोभि रक्षणं परिवाहयन्ति ||17||
स्वैरानुभावस त्वदधिनभवः
समृद्धवीर्यस्त्वदनुगृहेण
विपश्चितोनाथ तरन्ति मयम्
वैहारिकिम मोहनपिंचिकम ते ||18||
प्रजानिर्मितं तपसं विपाकः
प्रत्यग्रनिश्रेयससम्पदो मई
समेधिशिरं स्तव पदपद्मे
सकलपचिन्तामनयः प्रणमाः ||19||
विलुप्तमूर्धन्यलिपिक्रमण
सुरेंद्रचूडापादललिथानम्
त्वदंग्रि राजीवराजहकाननम्
भुयन्प्रसादो मे नाथ भूयात ||20||
पेरिसफुरन्नुपुराचित्रभानु -
तेजस्विता से जलाना
पद्द्वयिम ते परिचिन्महेन्थः
प्रबोधराजीवविभातसंध्यम् ||21||
हम इसे सजाना चाहते हैं
त्वयैव कल्पान्तरापलितानम्
मंजुप्रनदाम् मनिनुपुरम ते
मंजुशिकं वेदगिरं प्रतिमाः ||22||
संचिंतयामि प्रतिभादशास्तां
सन्दुक्षयन्तं समयप्रदीपन्
विज्ञानकल्पद्रुमलावभम्
भाष्य मुद्रमधुरं करं ते ||23||
चित्ते करोमि स्फुरितक्षमलम्
सव्येतरं नाथ करं त्वदीयम्
ज्ञानमृतोदंचनलमपतनम्
लीलाघाटीयन्त्रमिवఽఽश्रीथानम् ||২৪||
प्रबोधसिन्धोरारुनैः प्रकाशैः
प्रवलसग्गघातमिवोद्वहंताम्
विभावे देवा सा पुस्तक ते
वमं करं दक्षिणा मश्रितानां ||25||
तमं सिभित्त्वविषाधैरमयुखैः
सम्प्रीनयन्तं विदुशाशाकोरान्
निशामये त्वं नवपुण्डरीके
शरद्घनेचन्द्रमिव स्फूरन्तम् ||26||
दिशान्तु मे देवा सदा त्वदीयः
दयातरंगानुचरः कटक्षः
श्रोत्रेषु पुंसाममृतंक्षरन्थिम्
सरस्वतिम संसृतकमधेनुम् ||27||
विशेषवित्परिषदेष नाथा
विदग्धागोष्ठी समरांगणेश
जिगिशा के साथ मई कवितार्किकेंद्रन
जिह्वग्रसिंहासनमभ्युपेयः ||28||
त्वं चिंतां त्वन्मयतां प्रपन्नः
त्वमुद्ग्रुणां षड्मायेन धम्ना
स्वामिन्समाजेषु समेधिषीयः
स्वच्छन्दवदहवदशुरः ||29||
नानाविधानमागतिः कलानम्
न चापि तीर्थेषु कृतावतारः
ध्रुवं तवनधा परिग्रहयः
नव नवं पत्रमह दयायः ||30||
कंपनी
अलंकृशेरन का हृदय मध्यम है
शंका कलंक पगामोज्वलानि
तत्त्वनि संयमचि तव प्रसादत ||31||
नर्तमुद्रं करासरसिजैः पुस्तक शंखचक्रे
भिभारद्भिन्ना स्पतिकरुचिरे पुण्डरीके निशानाः |
अम्लानश्रीराममृतविषदैरामसुभिः प्लवयनमम्
अविर्भुयदानघमहिमामनसे वागाधिशः ||32||
वागर्थसिद्धिहेतोहपथा हयग्रीवसंस्तुतिं भक्त्या
कवितार्किककेसरीना वेज्कातनथेन विराचितामेतम् ||33||
इति श्री हयग्रीव स्तोत्रम् ||
If you liked this post please do not forget to leave a comment. Thanks