दुर्गा सप्तशती सिद्ध सम्पुट मंत्र (Durga Saptashati Siddha Samput Mantra in Hindi) - Durga Siddh Mantra - Bhaktilok

Deepak Kumar Bind

 

दुर्गा सप्तशती सिद्ध सम्पुट मंत्र (Durga Saptashati Siddha Samput Mantra in Hindi) - Durga Siddh Mantra - Bhaktilok


दुर्गा सप्तशती सिद्ध सम्पुट मंत्र (Durga Saptashati Siddha Samput Mantra in Hindi) - 


1. सामूहिक कल्याण के लिये मंत्र (Saamuhik Kalyan ke liye Mantra):-


देव्या यया ततमिदं जगदात्मशक्त्या

निश्शेषदेवगणशक्तिसमूहमूत्‍‌र्या ।

तामम्बिकामखिलदेवमहर्षिपूज्यां

भक्त्या नताः स्म विदधातु शुभानि सा नः ॥


2. विश्‍व के अशुभ तथा भय का विनाश करने के लिये मंत्र (Vishv Ke Ashubh Tatha Bhay Vinash Mantra):-


यस्याः प्रभावमतुलं भगवाननन्तो

ब्रह्मा हरश्‍च न हि वक्तुमलं बलं च ।

सा चण्डिकाखिलजगत्परिपालनाय

नाशाय चाशुभभयस्य मतिं करोतु ॥


3. विश्‍व की रक्षा के लिये मंत्र(Vishv Ki Raksha Mantra):-


या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः

पापात्मनां कृतधियां हृदयेषु बुद्धिः ।

श्रद्धा सतां कुलजनप्रभवस्य लज्जा

तां त्वां नताः स्म परिपालय देवि विश्‍वम् ॥


4. विश्‍व के अभ्युदय के लिये मंत्र(Vishv Ke Abhudy Mantra) :-


विश्‍वेश्‍वरि त्वं परिपासि विश्‍वं

विश्‍वात्मिका धारयसीति विश्‍वम् ।

विश्‍वेशवन्द्या भवती भवन्ति

विश्‍वाश्रया ये त्वयि भक्तिनम्राः ॥


5. विश्‍वव्यापी विपत्तियों के नाश के लिये मंत्र (Vishvvyapi Vipattiyo Nash Mantra):-


देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य ।

प्रसीद विश्‍वेश्‍वरि पाहि विश्‍वं त्वमीश्‍वरी देवि चराचरस्य ॥


6. विश्‍व के पाप-ताप-निवारण के लिये मंत्र(Vishv Ke Pap Tap Nivaran Mantra) :-


देवि प्रसीद परिपालय नोऽरिभीतेर्नित्यं

यथासुरवधादधुनैव सद्यः ।

पापानि सर्वजगतां प्रशमं नयाशु

उत्पातपाकजनितांश्‍च महोपसर्गान् ॥


7. विपत्ति-नाश के लिये मंत्र (Vipatti Nash Ke Liye Mantra):-


शरणागतदीनार्तपरित्राणपरायणे ।

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥


8. विपत्तिनाश और शुभ की प्राप्ति के लिये मंत्र (Vipattinash Or Subh Ki Prapti Mantra):-


करोतु सा नः शुभहेतुरीश्‍वरी 

शुभानि भद्राण्यभिहन्तु चापदः ।


9. भय-नाश के लिये मंत्र (Bhay Nash Ke Liye Mantra) :-


सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥

एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।

पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते ॥

ज्वालाकरालमत्युग्रमशेषासुरसूदनम् ।

त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तु ते ॥


10. पाप-नाश के लिये मंत्र (Pap Nash Ke Liye Mantra):-


हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।

सा घण्टा पातु नो देवि पापेभ्योऽनः सुतानिव ॥


11. रोग-नाश के लिये मंत्र (Rog Nash Ke Liye Mantra) :-


रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।

त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥


12. महामारी-नाश के लिये मंत्र (Mahamari Nash Ke Liye Mantra):-


जयन्ती मङ्गला काली भद्रकाली कपालिनी ।

दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते ॥


13. आरोग्य और सौभाग्य की प्राप्ति के लिये मंत्र (Aarogy Or Saubhagy Ki Prapti Mantra):-


देहि सौभाग्यमारोग्यं देहि मे परमं सुखम् ।

रूपं देहि जयं देहि यशो देहि द्विषो जहि ॥


14. सुलक्षणा पत्‍‌नी की प्राप्ति के लिये (Sulakshana Patni Ki Prapti Mantra) :-


पत्‍‌नीं मनोरमां देहि मनोवृत्तानुसारिणीम् ।

तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम् ॥


15. बाधा-शान्ति के लिये मंत्र (Badha Shanti Ke Liye Mantra):-


सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्‍वरि ।

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥


16. सर्वविध अभ्युदय के लिये मंत्र (Sarvvidh Abhyudy Ke Liye Mantra) :-


ते सम्मता जनपदेषु धनानि तेषां

तेषां यशांसि न च सीदति धर्मवर्गः ।

धन्यास्त एव निभृतात्मजभृत्यदारा

येषां सदाभ्युदयदा भवती प्रसन्ना ॥


17. दारिद्र्यदुःखादिनाश के लिये मंत्र (Darigdhadu Khadinash Manta):-


दुर्गे स्मृता हरसि भीतिमशेषजन्तोः

स्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्र्यदुःखभयहारिणि का त्वदन्या

सर्वोपकारकरणाय सदाऽऽ‌र्द्रचित्ता ॥


18. रक्षा पाने के लिये मंत्र (Raksha Pane Ke Liye Mantra):-


शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ।

घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च ॥


19. समस्त विद्याओं की और समस्त स्त्रियों में मातृभाव की प्राप्ति के लिये मंत्र (Samast Vidhhao Ki Or Striyo me Matribhav Mantra):-


विद्याः समस्तास्तव देवि भेदाः

स्त्रियः समस्ताः सकला जगत्सु ।

त्वयैकया पूरितमम्बयैतत्का

ते स्तुतिः स्तव्यपरा परोक्तिः ॥


20. सब प्रकार के कल्याण के लिये मंत्र (Sab Prakar Ke Kalyan Mantra):-


सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥


21. शक्ति-प्राप्ति के लिये मंत्र (Shakti Prapti Mantra) :-


सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।

गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥


22. प्रसन्नता की प्राप्ति के लिये मंत्र (Prashannata Prapti Mantra) :-


प्रणतानां प्रसीद त्वं देवि विश्‍वार्तिहारिणि ।

त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥


23. विविध उपद्रवों से बचने के लिये मंत्र (Vividh Upadro Se Bachane Ke Liye Mantra):-


रक्षांसि यत्रोग्रविषाश्‍च नागा यत्रारयो दस्युबलानि यत्र ।

दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्‍वम् ॥


24. बाधामुक्त होकर धन-पुत्रादि की प्राप्ति के लिये मंत्र (Badhamukt Hokar Dhan Putradi Mantra):-


सर्वाबाधाविनिर्मुक्तो धनधान्यसुतान्वितः ।

मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥


25. भुक्ति-मुक्ति की प्राप्ति के लिये मंत्र (Bhukti Mukti Mantra):-


विधेहि देवि कल्याणं विधेहि परमां श्रियम् ।

रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥


26. पापनाश तथा भक्ति की प्राप्ति के लिये मंत्र (Papanash Tatha Bhakti Mantra) :-


नतेभ्यः सर्वदा भक्त्‍‌या चण्डिके दुरितापहे ।

रुपं देहि जयं देहि यशो देहि द्विषो जहि ॥


27. स्वर्ग और मोक्ष की प्राप्ति के लिये मंत्र (Swarg Or Moksh Ke Liye Mantra):-


सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी ।

त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥


28. स्वर्ग और मुक्ति के लिये मंत्र (Swarg Or Mukti Mantra):-


सर्वस्य बुद्धिरुपेण जनस्य हृदि संस्थिते ।

स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥


29. मोक्ष की प्राप्ति के लिये मंत्र (Moksh Ki Prapti Ke Liye Mantra):-


त्वं वैष्णवी शक्तिरनन्तवीर्या

विश्‍वस्य बीजं परमासि माया ।

सम्मोहितं देवि समस्तमेतत्

त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥


30. स्वप्न में सिद्धि-असिद्धि जानने के लिये मंत्र (Svapn Me Siddhi Asidhhi Jaanane Ke Liye Mantra):-


दुर्गे देवि नमस्तुभ्यं सर्वकामार्थसाधिके ।

मम सिद्धिमसिद्धिं वा स्वप्ने सर्वं प्रदर्शय ॥


दुर्गा सप्तशती के 30 सिद्ध संपूर्ण मंत्र।




Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !