अर्धनारीश्वर स्तोत्रम् (Ardhanareeswara Stotram in Hindi) - अर्धनारीनटेश्वर स्तोत्र॥ Ardhnarishwar Stotram - Bhaktilok

Deepak Kumar Bind

 

अर्धनारीश्वर स्तोत्रम् (Ardhanareeswara Stotram in Hindi) - अर्धनारीनटेश्वर स्तोत्र॥ Ardhnarishwar Stotram - 

अर्धनारीनटेश्वर स्तोत्र

अर्धनारीश्वर स्तोत्रम् (Ardhanareeswara Stotram in Hindi) - 


चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।

धम्मिल्लकायै च जटाधराय नम: शिवायै च नम: शिवाय ॥ १ ॥


कस्तूरिकाकुंकुमचर्चितायै चितारजः पुंजविचर्चिताय ।

कृतस्मरायै विकृतस्मराय नम: शिवायै च नम: शिवाय ॥ २ ॥


चलत्क्वणत्कंकणनूपुरायै पादाब्जराजत्फणीनूपुराय ।

हेमांगदायै भुजगांगदाय नम: शिवायै च नम: शिवाय ॥ ३ ॥


विशालनीलोत्पललोचनायै विकासिपंकेरुहलोचनाय ।

समेक्षणायै विषमेक्षणाय नम: शिवायै च नम: शिवाय ॥ ४ ॥


मन्दारमालाकलितालकायै कपालमालांकितकन्धराय ।

दिव्याम्बरायै च दिगम्बराय नम: शिवायै च नम: शिवाय ॥ ५ ॥


अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय ।

निरीश्वरायै निखिलेश्वराय नम: शिवायै च नम: शिवाय ॥ ६ ॥


प्रपंचसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।

जगज्जनन्यैजगदेकपित्रे नम: शिवायै च नम: शिवाय ॥ ७ ॥


प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।

शिवान्वितायै च शिवान्विताय नम: शिवायै च नम: शिवाय ॥ ८ ॥


|| अर्धनारीनटेश्व स्तोत्र पाठ का फल ||

एतत् पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी ।

प्राप्नोति सौभाग्यमनन्तकालं भूयात् सदा तस्य समस्तसिद्धि: ॥ ९ ॥


॥ इति आदिशंकराचार्य विरचित अर्धनारीनटेश्वरस्तोत्रम् सम्पूर्णम् ॥


अर्धनारीश्वर स्तोत्रम् (Ardhanareeswara Stotram in English) - 


cāmpēyagaurārdhaśarīrakāyai karpūragaurārdhaśarīrakāya।

dham'millakāya ca jaṭādharāya nama: Śivāya ca nama: Śivāya॥ 1॥


kastūrikākuṅkumacarcitāyai citarājaḥ pun̄javicārcitāya।

kr̥tasmarāyai vikr̥tasmarāya nama: Śivāya ca nama: Śivāya॥ 2॥


calatkvanatkaṇanūpurāyai pādābjarājatphaṇīnūpurāya।

hēmāṅgadāyai bhujagaṅgadāya nama: Śivāya ca nama: Śivāya॥ 3॥


viśālanīlōtpalalōcanāyai vikāsipaṅkēruhalōcanāya।

samēkṣaṇāyai viṣamēkṣaṇāya nama: Śivāya ca nama: Śivāya॥ 4॥


mandāramālākaḷitālakāyai kapālamālāṅkitakandharāya।

divyāmbarāyai ca digambarāya nama: Śivāya ca nama: Śivāya॥ 5॥


ambhōdharaśyāmalakuntalāyai taḍitprabhātāmrajaṭādharāya।

nirīśvarāya nikhilēśvarāya nama: Śivāya ca nama: Śivāya॥ 6॥


prapan̄casr̥ṣṭyunmukhalāsyakāyai samastasanhārakatāṇḍavāya।

jagajjanan'yaijagadēkapitrē nama: Śivāya ca nama: Śivāya॥ 7॥


pradīptaratnōjjvalakuṇḍalāyai sphuranmahāpannagabhūṣaṇāya।

śivānvitāyai ca śivānvitāya nama: Śivāya ca nama: Śivāya॥ 8॥


|| ardhanārīnaṭēśvara stōtra pāṭhaṁ ||

Ētat paṭhēdaṣṭakamiṣṭadaṁ yō bhaktyā sa mān'yō bhuvi dīrghajīvī।

prāpnōti saubhāgyamanantakālaṁ bhūyāt sadā tasya samastasid'dhi: ॥ 9॥


॥ Iti ādiśaṅkarācārya viracita ardhanārīnaṭēśvarastōtraṁ sampūrṇam॥





Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !