अर्धनारीश्वर स्तोत्रम् (Ardhanareeswara Stotram in Hindi) - अर्धनारीनटेश्वर स्तोत्र॥ Ardhnarishwar Stotram -
अर्धनारीश्वर स्तोत्रम् (Ardhanareeswara Stotram in Hindi) -
चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय नम: शिवायै च नम: शिवाय ॥ १ ॥
कस्तूरिकाकुंकुमचर्चितायै चितारजः पुंजविचर्चिताय ।
कृतस्मरायै विकृतस्मराय नम: शिवायै च नम: शिवाय ॥ २ ॥
चलत्क्वणत्कंकणनूपुरायै पादाब्जराजत्फणीनूपुराय ।
हेमांगदायै भुजगांगदाय नम: शिवायै च नम: शिवाय ॥ ३ ॥
विशालनीलोत्पललोचनायै विकासिपंकेरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय नम: शिवायै च नम: शिवाय ॥ ४ ॥
मन्दारमालाकलितालकायै कपालमालांकितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय नम: शिवायै च नम: शिवाय ॥ ५ ॥
अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय नम: शिवायै च नम: शिवाय ॥ ६ ॥
प्रपंचसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।
जगज्जनन्यैजगदेकपित्रे नम: शिवायै च नम: शिवाय ॥ ७ ॥
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नम: शिवायै च नम: शिवाय ॥ ८ ॥
|| अर्धनारीनटेश्व स्तोत्र पाठ का फल ||
एतत् पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनन्तकालं भूयात् सदा तस्य समस्तसिद्धि: ॥ ९ ॥
॥ इति आदिशंकराचार्य विरचित अर्धनारीनटेश्वरस्तोत्रम् सम्पूर्णम् ॥
अर्धनारीश्वर स्तोत्रम् (Ardhanareeswara Stotram in English) -
cāmpēyagaurārdhaśarīrakāyai karpūragaurārdhaśarīrakāya।
dham'millakāya ca jaṭādharāya nama: Śivāya ca nama: Śivāya॥ 1॥
kastūrikākuṅkumacarcitāyai citarājaḥ pun̄javicārcitāya।
kr̥tasmarāyai vikr̥tasmarāya nama: Śivāya ca nama: Śivāya॥ 2॥
calatkvanatkaṇanūpurāyai pādābjarājatphaṇīnūpurāya।
hēmāṅgadāyai bhujagaṅgadāya nama: Śivāya ca nama: Śivāya॥ 3॥
viśālanīlōtpalalōcanāyai vikāsipaṅkēruhalōcanāya।
samēkṣaṇāyai viṣamēkṣaṇāya nama: Śivāya ca nama: Śivāya॥ 4॥
mandāramālākaḷitālakāyai kapālamālāṅkitakandharāya।
divyāmbarāyai ca digambarāya nama: Śivāya ca nama: Śivāya॥ 5॥
ambhōdharaśyāmalakuntalāyai taḍitprabhātāmrajaṭādharāya।
nirīśvarāya nikhilēśvarāya nama: Śivāya ca nama: Śivāya॥ 6॥
prapan̄casr̥ṣṭyunmukhalāsyakāyai samastasanhārakatāṇḍavāya।
jagajjanan'yaijagadēkapitrē nama: Śivāya ca nama: Śivāya॥ 7॥
pradīptaratnōjjvalakuṇḍalāyai sphuranmahāpannagabhūṣaṇāya।
śivānvitāyai ca śivānvitāya nama: Śivāya ca nama: Śivāya॥ 8॥
|| ardhanārīnaṭēśvara stōtra pāṭhaṁ ||
Ētat paṭhēdaṣṭakamiṣṭadaṁ yō bhaktyā sa mān'yō bhuvi dīrghajīvī।
prāpnōti saubhāgyamanantakālaṁ bhūyāt sadā tasya samastasid'dhi: ॥ 9॥
॥ Iti ādiśaṅkarācārya viracita ardhanārīnaṭēśvarastōtraṁ sampūrṇam॥
If you liked this post please do not forget to leave a comment. Thanks