श्री परशुराम अष्टकम लिरिक्स (Parshuram Stotra Ashtak Lyrics in Hindi) -
(श्री परशुराम अष्टकम लिरिक्स )
॥ श्रीपरशुरामाष्टकम् ॥
विप्रवंशावतंशं सदा नौम्यहं
रेणुकानन्दनं जामदग्ने प्रभो ।
द्रोहक्रोधाग्नि वैकष्टतां लोपकं
रेणुकानन्दनं वन्दते सर्वदा ॥ १॥
क्षत्रदुष्टान्तकं वै करस्यं धनुं
राजतेयस्य हस्ते कुठारं प्रभो ।
फुल्लरक्ताब्ज नेत्रं सदा भास्वरं
रेणुकानन्दनं वन्दते सर्वदा ॥ २॥
तेजसं शुभ्रदेहं विशालौ करौ
श्वेतयज्ञोपवीतं सदाधारकम् ।
दिव्यभाले त्रिपुण्ड्रं जटाजूवरं
रेणुकानन्दनं वन्दते सर्वदा ॥ ३॥
भक्तपालं कृपालं कृपासागरं
रौद्ररूपं करालं सुरैः वन्दितैः ।
जन्मतो ब्रह्मचारी व्रतीधारकः
रेणुकानन्दनं वन्दते सर्वदा ॥ ४॥
ज्ञानविज्ञानशक्तिश्च भण्डारकः
वेदयुद्धेषु विद्यासु पारङ्गतः ।
वासमाहेन्द्रशैले शिवाराधकः
रेणुकानन्दनं वन्दते सर्वदा ॥ ५॥
ज्ञानदाता विधाता सदा भूतले
पापसन्तापकष्टादि संहारकः ।
दिव्यभव्यात्मकं पूर्णं योगीश्वरं
रेणुकानन्दनं वन्दते सर्वदा ॥ ६॥
आर्तदुःखादिकानां सदारक्षकः
भीतदैत्यादिकानां सदा नाशकः ।
त्रीन्गुणः सप्तकृत्वातुभूर्दत्तकः
रेणुकानन्दनं वन्दते सर्वदा ॥ ७॥
शीलकारुण्यरूपं दयासागरं
भक्तिदं कीर्तिदं शान्तिदं मोक्षदम् ।
विश्वमायापरं भक्तसंरक्षकं
रेणुकानन्दनं वन्दते सर्वदा ॥ ८॥
भार्गवस्याष्टकं नित्यं प्रातः सायं पठेन्नरः ।
तस्य सर्वभयं नास्ति भार्गवस्य प्रसादतः ॥
॥ इति आचार्य राधेश्याम अवस्थी “रसेन्दु” कृतम् श्रीपरशुरामाष्टकं सम्पूर्णम् ॥
श्री परशुराम अष्टकम लिरिक्स (Parshuram Stotra Ashtak Lyrics in English) -
|| shreeparashuraamaashtakam ||
vipravanshaavantashan sada naumyahan
renukaanandanan jaamadagne prabho .
drohaakrodhaagni vaikashtataan lopakan
renukaanandanan vandate sarvada . 1.
kshatradushtaantakan vai karasyan dhanun
raajateyasy haste kuthaaran prabho.
poornaraktaabaj netran sada bhaasvaran
renukaanandanan vandate sarvada . 2.
tejasan shubhradehan vishaalau karau
shvetayagyopaveetan sadaadhaarakam .
divyabhaale tripundran jataajoovaran
renukaanandanan vandate sarvada . 3.
bhaktapaalan krpaalan krpaasaagaran
raudraroopan karaalan suraih vanditaih .
janmato brahmachaaree vratee dhaarakah
renukaanandanan vandate sarvada . 4.
gyaanavigyaanashaktishch bhandaarakah
vedavishu vidyaasu paarangatah.
vaasamaahendrashaile shivaaraadhakah
renukaanandanan vandate sarvada . 5.
gyaanadrashta vidhaata sada bhootale
paapasantapakashtaadi sanhaarakah .
divyabhavyaatmakan poornan yogeeshvaran
renukaanandanan vandate sarvada . 6.
artaduhkhaadikaanaan sadaarakshakah
bheedaityaadikaanaan sadaanaashakah .
treegunah saptakrtvaatubhoordattakah
renukaanandanan vandate sarvada . 7.
sheelakaaranyaroopan maryaasaagaran
bhaktidan keertidan shaantidan mokshadam .
vishvamaayaaparan bhaktasanrakshakan
renukaanandanan vandate sarvada . 8.
bhaargavasyaashtakan nityan praatah saayan pathennarah .
tasy sarvabhayan naasti bhaargavasy prasaadatah .||
If you liked this post please do not forget to leave a comment. Thanks