श्री परशुराम अष्टकम लिरिक्स (Parshuram Stotra Ashtak Lyrics in Hindi) - Parshurama Stotram Narayana - Bhaktilok

Deepak Kumar Bind


श्री परशुराम अष्टकम लिरिक्स (Parshuram Stotra Ashtak Lyrics in Hindi) -  


(श्री परशुराम अष्टकम लिरिक्स )

॥ श्रीपरशुरामाष्टकम् ॥

विप्रवंशावतंशं सदा नौम्यहं 

रेणुकानन्दनं जामदग्ने प्रभो ।

 

द्रोहक्रोधाग्नि वैकष्टतां लोपकं 

रेणुकानन्दनं वन्दते सर्वदा ॥ १॥

 

क्षत्रदुष्टान्तकं वै करस्यं धनुं 

राजतेयस्य हस्ते कुठारं प्रभो ।

 

फुल्लरक्ताब्ज नेत्रं सदा भास्वरं 

रेणुकानन्दनं वन्दते सर्वदा ॥ २॥

 

तेजसं शुभ्रदेहं विशालौ करौ 

श्वेतयज्ञोपवीतं सदाधारकम् ।

 

दिव्यभाले त्रिपुण्ड्रं जटाजूवरं  

रेणुकानन्दनं वन्दते सर्वदा ॥ ३॥

 

भक्तपालं कृपालं कृपासागरं 

रौद्ररूपं करालं सुरैः वन्दितैः ।

 

जन्मतो ब्रह्मचारी व्रतीधारकः 

रेणुकानन्दनं वन्दते सर्वदा ॥ ४॥

 

ज्ञानविज्ञानशक्तिश्च भण्डारकः 

वेदयुद्धेषु विद्यासु पारङ्गतः ।

 

वासमाहेन्द्रशैले शिवाराधकः 

रेणुकानन्दनं वन्दते सर्वदा ॥ ५॥

 

ज्ञानदाता विधाता सदा भूतले 

पापसन्तापकष्टादि संहारकः ।

 

दिव्यभव्यात्मकं पूर्णं योगीश्वरं 

रेणुकानन्दनं वन्दते सर्वदा ॥ ६॥

 

आर्तदुःखादिकानां सदारक्षकः 

भीतदैत्यादिकानां सदा नाशकः ।

 

त्रीन्गुणः सप्तकृत्वातुभूर्दत्तकः 

रेणुकानन्दनं वन्दते सर्वदा ॥ ७॥

 

शीलकारुण्यरूपं दयासागरं 

भक्तिदं कीर्तिदं शान्तिदं मोक्षदम् ।

 

विश्वमायापरं भक्तसंरक्षकं 

रेणुकानन्दनं वन्दते सर्वदा ॥ ८॥

 

भार्गवस्याष्टकं नित्यं प्रातः सायं पठेन्नरः ।

तस्य सर्वभयं नास्ति भार्गवस्य प्रसादतः ॥


॥ इति आचार्य राधेश्याम अवस्थी “रसेन्दु” कृतम् श्रीपरशुरामाष्टकं सम्पूर्णम् ॥


श्री परशुराम अष्टकम लिरिक्स (Parshuram Stotra Ashtak Lyrics in English) -


|| shreeparashuraamaashtakam || 

vipravanshaavantashan sada naumyahan

renukaanandanan jaamadagne prabho .

 

drohaakrodhaagni vaikashtataan lopakan

renukaanandanan vandate sarvada . 1.

 

kshatradushtaantakan vai karasyan dhanun

raajateyasy haste kuthaaran prabho.

 

poornaraktaabaj netran sada bhaasvaran

renukaanandanan vandate sarvada . 2.

 

tejasan shubhradehan vishaalau karau

shvetayagyopaveetan sadaadhaarakam .

 

divyabhaale tripundran jataajoovaran

renukaanandanan vandate sarvada . 3.

 

bhaktapaalan krpaalan krpaasaagaran

raudraroopan karaalan suraih vanditaih .

 

janmato brahmachaaree vratee dhaarakah

renukaanandanan vandate sarvada . 4.

 

gyaanavigyaanashaktishch bhandaarakah

vedavishu vidyaasu paarangatah.

 

vaasamaahendrashaile shivaaraadhakah

renukaanandanan vandate sarvada . 5.

 

gyaanadrashta vidhaata sada bhootale

paapasantapakashtaadi sanhaarakah .

 

divyabhavyaatmakan poornan yogeeshvaran

renukaanandanan vandate sarvada . 6.

 

artaduhkhaadikaanaan sadaarakshakah

bheedaityaadikaanaan sadaanaashakah .

 

treegunah saptakrtvaatubhoordattakah

renukaanandanan vandate sarvada . 7.

 

sheelakaaranyaroopan maryaasaagaran

bhaktidan keertidan shaantidan mokshadam .

 

vishvamaayaaparan bhaktasanrakshakan

renukaanandanan vandate sarvada . 8.

 

bhaargavasyaashtakan nityan praatah saayan pathennarah .

tasy sarvabhayan naasti bhaargavasy prasaadatah .||




Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !