हरिर्हरति पापानि दुष्टचित्तैरपि स्मृत:
अनिच्छयाऽपि संस्पृष्टो दहत्येवहि पावक:
स गङ्गा स गया सेतु: स काशी स च पुष्करम्
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षर द्वयम्
वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च
यत्कृतं तेन येनोक्तं हरिरित्यक्षर द्वयम्
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च
तानि सर्वाण्यशेषानि हरिरित्यक्षर द्वयम्
गवां कोटिसहस्राणि हेमकन्या सहस्रकम्
दत्तं स्यात्तेन् येनोक्तं हरिरित्यक्षर द्वयम्
ऋग्वेदोऽथ यजुर्वेद: सामवेदोऽप्यथर्वण:
अधीतस्तेन येनोक्तं हरिरित्यक्षर द्वयम्
अश्वमेधैर्महायज्ञै: नरमेधैस्तथैव च
इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षर द्वयम्
प्राण प्रयाण पाथेयं संसार व्याधिनाषनम्
दु:खात्यन्त परित्राणं हरिरित्यक्षर द्वयम्
बद्ध: परिकरस्तेन मोक्षाय गमनं प्रति
सकृदुच्चारितं येन हरिरित्यक्षर द्वयम्
हर्यष्टकमिदं पुण्यं प्रातरुत्थाय य: पठेत्
आयुष्यं बलमारोग्यं यशो व्रुद्धिं च विदन्ति
प्रह्लादेन कृतं स्तोत्रं दु:खसागर शोषणम्
य: पठेत्स नरो याति तद्विष्णो: परमं पदम
If you liked this post please do not forget to leave a comment. Thanks