श्री हरी अष्टकम (Shri Hari Ashtakam Lyrics in Hindi) - Hari Bhajan Vishnu Mantra - Bhaktilok

Deepak Kumar Bind

श्री हरी अष्टकम (Shri Hari Ashtakam Lyrics in Hindi) - Hari Bhajan  Vishnu Mantra - Bhaktilok


श्री हरी अष्टकम (Shri Hari Ashtakam Lyrics in Hindi) - Hari Bhajan Vishnu Mantra -


श्री हरी अष्टकम (Shri Hari Ashtakam Lyrics in Hindi) - 


हरिर्हरति पापानि दुष्टचित्तैरपि स्मृत: 
अनिच्छयाऽपि संस्पृष्टो दहत्येवहि पावक: 

स गङ्गा स गया सेतु: स काशी स च पुष्करम् 
जिह्वाग्रे वर्तते यस्य हरिरित्यक्षर द्वयम्

वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च 
यत्कृतं तेन येनोक्तं हरिरित्यक्षर द्वयम्

पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च 
तानि सर्वाण्यशेषानि हरिरित्यक्षर द्वयम्

गवां कोटिसहस्राणि हेमकन्या सहस्रकम् 
दत्तं स्यात्तेन् येनोक्तं  हरिरित्यक्षर द्वयम् 

ऋग्वेदोऽथ यजुर्वेद: सामवेदोऽप्यथर्वण: 
अधीतस्तेन येनोक्तं  हरिरित्यक्षर द्वयम् 

अश्वमेधैर्महायज्ञै: नरमेधैस्तथैव च 
इष्टं स्यात्तेन येनोक्तं  हरिरित्यक्षर द्वयम् 

प्राण प्रयाण पाथेयं संसार व्याधिनाषनम् 
दु:खात्यन्त परित्राणं हरिरित्यक्षर द्वयम् 

बद्ध: परिकरस्तेन मोक्षाय गमनं प्रति 
सकृदुच्चारितं येन हरिरित्यक्षर द्वयम् 

हर्यष्टकमिदं पुण्यं प्रातरुत्थाय य: पठेत् 
आयुष्यं बलमारोग्यं यशो व्रुद्धिं च विदन्ति 

प्रह्लादेन कृतं स्तोत्रं दु:खसागर शोषणम् 
य: पठेत्स नरो याति तद्विष्णो: परमं पदम


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !