कृष्णं वन्दे जगत गुरुं लिरिक्स (Krishna Vande Jagat Guru Lyrics in Hindi) -
वसुदेव सुतं देवं,
कंस चाणूर मर्धनं,
देवकी परमानन्दं,
कृष्णं वन्दे जगत गुरुं॥
अतसी पुष्प संगाशं,
हार नूपुर शोभितं,
रत्न कङ्कण केयुरं,
कृष्णं वन्दे जगत गुरुं॥
कुटिलालक संयुक्तं,
पूर्ण चन्द्र निभाननं,
विलसतः कुण्डल धरं देवं,
कृष्णं वन्दे जगत गुरुं॥
मन्धर गन्ध संयुक्तं,
चरुहासं चतुर्भुजं,
बर्हि पिन्जव चूडागं,
कृष्णं वन्दे जगत गुरुं॥
ऊथ्फ़ुल्ल पद्म पत्राक्षं,
नील जीमुथ संनिभं,
यादवानां शिरो रत्नं,
कृष्णं वन्दे जगत गुरुं॥
रुक्मनि केली संयुक्तं,
पीताम्बर सुशोबितं,
अवाप्त तुलसि गन्धं,
कृष्णं वन्दे जगत गुरुं
गोपिकानां कुच द्वन्द्वम्,
कुन्कुमन्कित वक्षसं,
श्रीनिकेतं महेश्वसम्,
कृष्णं वन्दे जगत गुरुं॥
श्री वत्साङ्गं महोरस्कं,
वनमाला विराजितं,
शङ्ख चक्र धरं देवं,
कृष्णं वन्दे जगत गुरुं॥
कृष्णष्टकमिधं पुण्यं,
प्रथर उथ्य य पदेतः,
कोटि जन्म कृतं पापं,
स्मरन्तः तस्य नश्यति॥
If you liked this post please do not forget to leave a comment. Thanks