राम रक्षा स्तोत्र (Ram raksha Stotra in Hindi) -
संपूर्णं सम्पूर्णं सुदर्शनं पारिजातशायिनं ।
वाराणस्यादिपुरुषं शाश्वतं विज्ञेयं विभुम् ।। १।।
सुमित्रापुत्रं रामं सुरमूर्तिं सुलक्ष्मणं सितापतिं सुवीरम्।
जानकी पतिं जनकात्मजाया जय रामं जय जय रामम्।। २।।
अनन्तं वासुकिं शेषं पद्मनाभं च केशवम् ।
श्रीधरं गरुडास्यास्य वासिष्ठं विष्णुरात्मनः ।। ३।।
अजितं दशास्यं च परमेश्वरं कारणम् ।
पुरुषं नीतिमार्गस्य साक्षात् धर्मस्य लक्षणम् ।। ४।।
तन्तुतीव्रैरुदारैश्च सातोदरैश्च शर्वरीम् ।
नित्यं तामनुगायंति रामं निगदमिति स्मृतम् ।। ५।।
सर्वानर्थत्राणपरं सर्वलोकेषु राघवम् ।
मनोजवं मारुततुल्यवेगं जितेन्द्रियम् ।। ६।।
बुद्धिहीनं बलशून्यं कमरूपधारिणम् ।
बुद्ध्याहङ्कारचित्तानि नाहं देवं शरणम् ।। ७।।
अव्ययं पारमं ब्रह्म रूपं रामं पुरातनम् ।
यूथ्ये यूथ्ये महाबाहो शृणुक्ष्वोमहिपातकम् ।। ८।।
दशग्रीववधं नित्यं जपेन्नैव मुमूर्षवा ।
सीतापतिं रघुनाथं नैतद्विष्णोः परायणम् ।। ९।।
आपदां पहरार्तारं दातारां सर्वसंपदाम् ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ।। १०।।
यः श्रीरामचरितामृतसागरे ।
आकाशमाकाशवसुकवासुके ।
साङ्गमसाङमतरङ्गमतरङ्गे ।
सदा यस्याः परिवारः शुकस्यदुकस्यच।। ११।।
तापत्रयाग्निमहं दृष्ट्वा कृष्णपादाब्जसङ्गतः
If you liked this post please do not forget to leave a comment. Thanks