यंत्रोद्धारक हनुमान स्तोत्र (Yantrodharaka Hanuman Stotra Lyrics in Hindi) - Hanuman Stotra - Bhaktilok

Deepak Kumar Bind

 

यंत्रोद्धारक हनुमान स्तोत्र (Yantrodharaka Hanuman Stotra Lyrics in Hindi) - Hanuman Stotra - Bhaktilok

यंत्रोद्धारक हनुमान स्तोत्र (Yantrodharaka Hanuman Stotra Lyrics in Hindi) - 


नमामि दूतं रामस्य सुखदं च सुरद्रुमम्

पिनावृत्त महाबाहुम् सर्व शत्रु निवारणम् ||1||


नानारत्न संयुक्तं कुंडलादि विराजितम्

सर्वदाभिष्ठदातारं सततं य दृढमवहे ||2||


वसीनं चक्र तीर्थस्य दक्षिणस्थ गिरौसदा

तुंगम्बोधि तरंगस्य वतेन परिशोभिते ||3||


नानादेशगतैः सद्भिः सेव्यमानं नृपोत्तमैः

धुपदिपादि नैवेदैः पंचखाद्यैश्चशक्तिः ||4||


भजामि श्री हनुमतम हेमकान्ति समप्रभम्

व्यासतीर्थ यतिन्द्रेण पूजितं प्राणिधानाथः ||5||


त्रिवरं यः पथेन्नित्यं स्तोत्रं भक्त्या द्विजोत्तमः

वामचितं लबते भिश्तं षण्मासाभ्यन्तरे खलु ||6||


पुत्ररथि लभते पुत्रं यशार्थी लभते यशः

विद्यार्थी लभते विद्याम् धनार्थी लभते धनम् ||7||


सर्वथा मस्तु सन्देहो हरिः साक्षी जगत्पतिः

यःकरोत्यात्र सन्देहं सयाति नरकम् ध्रुवम्||8||


इति श्री यंत्रोद्धारक हनुमत स्तोत्रम् उत्तम ||


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !