यंत्रोद्धारक हनुमान स्तोत्र (Yantrodharaka Hanuman Stotra Lyrics in Hindi) -
नमामि दूतं रामस्य सुखदं च सुरद्रुमम्
पिनावृत्त महाबाहुम् सर्व शत्रु निवारणम् ||1||
नानारत्न संयुक्तं कुंडलादि विराजितम्
सर्वदाभिष्ठदातारं सततं य दृढमवहे ||2||
वसीनं चक्र तीर्थस्य दक्षिणस्थ गिरौसदा
तुंगम्बोधि तरंगस्य वतेन परिशोभिते ||3||
नानादेशगतैः सद्भिः सेव्यमानं नृपोत्तमैः
धुपदिपादि नैवेदैः पंचखाद्यैश्चशक्तिः ||4||
भजामि श्री हनुमतम हेमकान्ति समप्रभम्
व्यासतीर्थ यतिन्द्रेण पूजितं प्राणिधानाथः ||5||
त्रिवरं यः पथेन्नित्यं स्तोत्रं भक्त्या द्विजोत्तमः
वामचितं लबते भिश्तं षण्मासाभ्यन्तरे खलु ||6||
पुत्ररथि लभते पुत्रं यशार्थी लभते यशः
विद्यार्थी लभते विद्याम् धनार्थी लभते धनम् ||7||
सर्वथा मस्तु सन्देहो हरिः साक्षी जगत्पतिः
यःकरोत्यात्र सन्देहं सयाति नरकम् ध्रुवम्||8||
इति श्री यंत्रोद्धारक हनुमत स्तोत्रम् उत्तम ||
If you liked this post please do not forget to leave a comment. Thanks