नरसिम्हा कवचम् (Narasimha Kavacham Lyrics in Hindi) -
नरसिम्हा-कवचं वक्षये प्रह्लादेनोदितं पुरा |
सर्व-रक्षा-कारं पुण्यं सर्वोपाद्रव-नाशनम् || 1 ||
सर्व-सम्पत-कारं चैव स्वर्ग-मोक्ष-प्रदायकम |
ध्यात्वा नृसिंहं देवेशं हेमा-सिंहासन-स्थितम् || 2 ||
वृत्तस्यं त्रि-नयनं शरद-इंदु-समा-प्रभम् |
लक्ष्मयालिङ्गित-वामंगम् विभूतिभिर उपाश्रितम् || 3 ||
चतुर-भुजं कोमलांगं स्वर्ण-कुंडल-शोभितम् |
श्रीयासु-शोभितोरस्कं रत्न-केयूर-मुद्रितम् || 4 ||
तप्त-कंचन-संकाशं पिता-निर्मला-वाससम् |
इन्द्रादि-सुर-मौलिष्ठ स्फुरन् माणिक्य-दीप्तिभिः || 5 ||
विराजित-पाद-द्वन्द्वं शंख-चक्रादि-हेतिभिः |
गरुत्मता चविनयत् स्तुयमानं मुदान्वितम् || 6 ||
स्व-हृत-कमला-संवासम् कृत्वा तु कवचम् पठेत |
नृसिंहो मे शिरः पातु लोक-रक्षात्म-संभवः || 7 ||
सर्वगोऽपि स्तम्भवसः फलम् मे रक्षतु ध्वनिम् |
नृसिंहो मे दृषौ पातु सोम-सूर्याग्नि-लोकनः || 8 ||
स्मृति मे पातु नृहरिः मुनि-वर्य-स्तुति-प्रियः |
नासं मे सिंह-नाश तू मुखं लक्ष्मी-मुख-प्रियः || 9 ||
सर्व-विद्याधिपः पातु नृसिंहो रसानां मम |
वक्त्रं पाटव इंदु-वदनाः सदा प्रह्लाद-वंदितः || 10 ||
नृसिंहः पातु मे कंठं स्कन्धौ भू-भरणन्त-कृत |
दिव्यस्त्र-शोभिता-भुजो नृसिंहः पातु मे भुजौ || 11 ||
करौ मे देव-वरदो नृसिंहः पातु सर्वतः |
हृदयं योगी-साध्यश्च च निवासं पातु मे हरिः || 12 ||
मध्यमं पातु हिरण्यक्ष-वक्षः-कुक्षि-विदारणः |
नाभिं मे पातु नृहरिः स्व-नाभि-ब्रह्म-संस्तुतः || 13 ||
ब्रह्माण्ड-कोटयः कात्यां यस्यसौ पातु मे कटिम |
गुह्यं मे पातु गुह्यनाम मंत्रणाम गुह्य-रूप ध्रक || 14 ||
उरु मनोभव: पातु जनुनि नर-रूप-ध्रक |
जंघे पातु धरा-भार-हर्ता यो सौ नृ-केशरी || 15 ||
सुरा-राज्य-प्रदः पातु पदौ मे नृहरीश्वरः |
सहस्र-शीर्ष-पुरुषः पातु मे सर्वशस तनुम || 16 ||
महोग्रह: पूर्वत: पातु महा-विराग्रजो 'ग्नित: |
महा-विष्णुः दक्षिणे तु महा-ज्वालास् तु नैरृतौ || 17 ||
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः |
नृसिंहः पातु वायव्याम् सौम्यम् भीषण-विग्रहः || 18 ||
ईशान्यं पातु भद्रो मे सर्व मंगल दायकः |
संसार-भयदः पातु मृत्योर मृत्युर नृ-केशरी || 19 ||
इदं नृसिंह-कवचं प्रह्लाद-मुख-मंडितम् |
भक्तिमान् यः पथेन्नित्यं सर्व-पापैः प्रमुच्यते || 20 ||
पुत्रवान् धन्वान् लोके दीर्घायुर् उपजायते |
यम यम कामयते काम तम तम प्राप्नोति असंशयम् || 21 ||
सर्वत्र जयं आप्नोति सर्वत्र विजयि भवेत |
भूमि अंतरिक्ष-दिव्यानां ग्रहणं विनिवारणम् || 22 ||
वृषिकोर्ग-संभूत-विशापहरणम् परम् |
ब्रह्म-राक्षस-यक्षाणां दुरोत्सारण-कारणम् || 23 ||
भूर्जे वा तलपत्रे वा कवचं लिखितं शुभम् |
कर-मूले धृतं येन सिध्येयुः कर्म-सिद्धयः || 24 ||
देवासुर-मनुष्येषु स्वं स्वं एव जयं लभेत |
एक-संध्याम् त्रि-संध्याम् वा यः पथेन नियतो नरः || 25 ||
सर्व-मंगल-मांगल्यं भुक्तिं मुक्तिं च विंदति |
द्वा-त्रिंशति-सहस्रानी पत्थेच्छुद्धात्मभिर नृभिः || 26 ||
कवचस्यस्य मंत्रस्य मंत्र-सिद्धिः प्रजायते |
अनेना मंत्र-राजेण कृत्वा भस्मभि मंत्रणम् || 27 ||
तिलकं बिभ्रियाद यस तु तस्य गृह-भयं हरेत |
त्रिवरं जपमानस तु दत्तं वार्याभिमंत्र्य च || 28 ||
प्रशये दयम नरं मन्त्रं नृसिंह-ध्यानमाचरेत् |
तस्य रोगः प्रणश्यन्ति ये च स्युः कुक्षि-सम्भवः || 29 ||
किमात्रा बहुनोक्तेन नृसिंह सदृशो भवेत् |
मनसा चिन्तितं यत्तु स तच्छाप्नोत्या संशयम् || 30 ||
गर्जन्तं गर्जयन्तं निज-भुज-पातालम् स्फोयन्तं हतन्तं
दीप्यन्तं तपयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् |
क्रंदंतं रोशयंतं दिशि दिशि सततं
विक्षन्तं घूर्णयन्तं कार-निकारा-शतयः दिव्य-सिंहं नमामि ||
इति श्री-ब्रह्माण्ड-पुराणे प्रह्लादोक्तम् श्री-नृसिंह-कवचम् सम्पूर्णम् ||
If you liked this post please do not forget to leave a comment. Thanks