नरसिम्हा कवचम् (Narasimha Kavacham Lyrics in Hindi) - Narasimha Kavacha Mantra - Bhaktilok

Deepak Kumar Bind


नरसिम्हा कवचम् (Narasimha Kavacham Lyrics in Hindi) - Narasimha Kavacha Mantra - Bhaktilok

नरसिम्हा कवचम् (Narasimha Kavacham Lyrics in Hindi) - 


नरसिम्हा-कवचं वक्षये प्रह्लादेनोदितं पुरा |

सर्व-रक्षा-कारं पुण्यं सर्वोपाद्रव-नाशनम् || 1 ||


सर्व-सम्पत-कारं चैव स्वर्ग-मोक्ष-प्रदायकम |

ध्यात्वा नृसिंहं देवेशं हेमा-सिंहासन-स्थितम् || 2 ||


वृत्तस्यं त्रि-नयनं शरद-इंदु-समा-प्रभम् |

लक्ष्मयालिङ्गित-वामंगम् विभूतिभिर उपाश्रितम् || 3 ||


चतुर-भुजं कोमलांगं स्वर्ण-कुंडल-शोभितम् |

श्रीयासु-शोभितोरस्कं रत्न-केयूर-मुद्रितम् || 4 ||


तप्त-कंचन-संकाशं पिता-निर्मला-वाससम् |

इन्द्रादि-सुर-मौलिष्ठ स्फुरन् माणिक्य-दीप्तिभिः || 5 ||


विराजित-पाद-द्वन्द्वं शंख-चक्रादि-हेतिभिः |

गरुत्मता चविनयत् स्तुयमानं मुदान्वितम् || 6 ||


स्व-हृत-कमला-संवासम् कृत्वा तु कवचम् पठेत |

नृसिंहो मे शिरः पातु लोक-रक्षात्म-संभवः || 7 ||


सर्वगोऽपि स्तम्भवसः फलम् मे रक्षतु ध्वनिम् |

नृसिंहो मे दृषौ पातु सोम-सूर्याग्नि-लोकनः || 8 ||


स्मृति मे पातु नृहरिः मुनि-वर्य-स्तुति-प्रियः |

नासं मे सिंह-नाश तू मुखं लक्ष्मी-मुख-प्रियः || 9 ||


सर्व-विद्याधिपः पातु नृसिंहो रसानां मम |

वक्त्रं पाटव इंदु-वदनाः सदा प्रह्लाद-वंदितः || 10 ||


नृसिंहः पातु मे कंठं स्कन्धौ भू-भरणन्त-कृत |

दिव्यस्त्र-शोभिता-भुजो नृसिंहः पातु मे भुजौ || 11 ||


करौ मे देव-वरदो नृसिंहः पातु सर्वतः |

हृदयं योगी-साध्यश्च च निवासं पातु मे हरिः || 12 ||


मध्यमं पातु हिरण्यक्ष-वक्षः-कुक्षि-विदारणः |

नाभिं मे पातु नृहरिः स्व-नाभि-ब्रह्म-संस्तुतः || 13 ||


ब्रह्माण्ड-कोटयः कात्यां यस्यसौ पातु मे कटिम |

गुह्यं मे पातु गुह्यनाम मंत्रणाम गुह्य-रूप ध्रक || 14 ||


उरु मनोभव: पातु जनुनि नर-रूप-ध्रक |

जंघे पातु धरा-भार-हर्ता यो सौ नृ-केशरी || 15 ||


सुरा-राज्य-प्रदः पातु पदौ मे नृहरीश्वरः |

सहस्र-शीर्ष-पुरुषः पातु मे सर्वशस तनुम || 16 ||


महोग्रह: पूर्वत: पातु महा-विराग्रजो 'ग्नित: |

महा-विष्णुः दक्षिणे तु महा-ज्वालास् तु नैरृतौ || 17 ||


पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः |

नृसिंहः पातु वायव्याम् सौम्यम् भीषण-विग्रहः || 18 ||


ईशान्यं पातु भद्रो मे सर्व मंगल दायकः |

संसार-भयदः पातु मृत्योर मृत्युर नृ-केशरी || 19 ||


इदं नृसिंह-कवचं प्रह्लाद-मुख-मंडितम् |

भक्तिमान् यः पथेन्नित्यं सर्व-पापैः प्रमुच्यते || 20 ||


पुत्रवान् धन्वान् लोके दीर्घायुर् उपजायते |

यम यम कामयते काम तम तम प्राप्नोति असंशयम् || 21 ||


सर्वत्र जयं आप्नोति सर्वत्र विजयि भवेत |

भूमि अंतरिक्ष-दिव्यानां ग्रहणं विनिवारणम् || 22 ||


वृषिकोर्ग-संभूत-विशापहरणम् परम् |

ब्रह्म-राक्षस-यक्षाणां दुरोत्सारण-कारणम् || 23 ||


भूर्जे वा तलपत्रे वा कवचं लिखितं शुभम् |

कर-मूले धृतं येन सिध्येयुः कर्म-सिद्धयः || 24 ||


देवासुर-मनुष्येषु स्वं स्वं एव जयं लभेत |

एक-संध्याम् त्रि-संध्याम् वा यः पथेन नियतो नरः || 25 ||


सर्व-मंगल-मांगल्यं भुक्तिं मुक्तिं च विंदति |

द्वा-त्रिंशति-सहस्रानी पत्थेच्छुद्धात्मभिर नृभिः || 26 ||


कवचस्यस्य मंत्रस्य मंत्र-सिद्धिः प्रजायते |

अनेना मंत्र-राजेण कृत्वा भस्मभि मंत्रणम् || 27 ||


तिलकं बिभ्रियाद यस तु तस्य गृह-भयं हरेत |

त्रिवरं जपमानस तु दत्तं वार्याभिमंत्र्य च || 28 ||


प्रशये दयम नरं मन्त्रं नृसिंह-ध्यानमाचरेत् |

तस्य रोगः प्रणश्यन्ति ये च स्युः कुक्षि-सम्भवः || 29 ||


किमात्रा बहुनोक्तेन नृसिंह सदृशो भवेत् |

मनसा चिन्तितं यत्तु स तच्छाप्नोत्या संशयम् || 30 ||


गर्जन्तं गर्जयन्तं निज-भुज-पातालम् स्फोयन्तं हतन्तं

दीप्यन्तं तपयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् |

क्रंदंतं रोशयंतं दिशि दिशि सततं

विक्षन्तं घूर्णयन्तं कार-निकारा-शतयः दिव्य-सिंहं नमामि ||


इति श्री-ब्रह्माण्ड-पुराणे प्रह्लादोक्तम् श्री-नृसिंह-कवचम् सम्पूर्णम् ||


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !