दुर्गाष्टकम् (Durga Ashtakam Lyrics in Hindi) - Durgastkam stotra - Bhaktilok

Deepak Kumar Bind

 

दुर्गाष्टकम् (Durga Ashtakam Lyrics in Hindi) - Durgastkam stotra -

दुर्गाष्टकम् (Durga Ashtakam Lyrics in Hindi) - Durgastkam stotra - Bhaktilok


दुर्गाष्टकम् (Durga Ashtakam Lyrics in Hindi) - 


दुर्गे परेशि शुभदेशि परात्परेशि

वन्द्ये महेशदयिते करूणार्णवेशि ।

स्तुत्ये स्वधे सकलतापहरे सुरेशि

कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ १॥


दिव्ये नुते श्रुतिशतैर्विमले भवेशि

 कन्दर्पदाराशतसुन्दरि माधवेशि ।

मेधे गिरीशतनये नियते शिवेशि

कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ २॥


रासेश्वरि प्रणततापहरे कुलेशि

धर्मप्रिये भयहरे वरदाग्रगेशि ।

वाग्देवते विधिनुते कमलासनेशि

कृष्णस्तुतेकुरु कृपां ललितेऽखिलेशि ॥ ३॥


पूज्ये महावृषभवाहिनि मंगलेशि

पद्मे दिगम्बरि महेश्वरि काननेशि ।

रम्येधरे सकलदेवनुते गयेशि

कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ४॥


श्रद्धे सुराऽसुरनुते सकले जलेशि

गंगे गिरीशदयिते गणनायकेशि ।

दक्षे स्मशाननिलये सुरनायकेशि

कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ५॥


तारे कृपार्द्रनयने मधुकैटभेशि

विद्येश्वरेश्वरि यमे निखलाक्षरेशि ।

ऊर्जे चतुःस्तनि सनातनि मुक्तकेशि

कृष्णस्तुते कुरु कृपां ललितऽखिलेशि ॥ ६॥


मोक्षेऽस्थिरे त्रिपुरसुन्दरिपाटलेशि

माहेश्वरि त्रिनयने प्रबले मखेशि ।

तृष्णे तरंगिणि बले गतिदे ध्रुवेशि

 कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ७॥


विश्वम्भरे सकलदे विदिते जयेशि

 विन्ध्यस्थिते शशिमुखि क्षणदे दयेशि ।

मातः सरोजनयने रसिके स्मरेशि

कृष्णस्तुते कुरु कृपां ललितेऽखिलेशि ॥ ८॥


दुर्गाष्टकं पठति यः प्रयतः प्रभाते

सर्वार्थदं हरिहरादिनुतां वरेण्यां ।

दुर्गां सुपूज्य महितां विविधोपचारैः

प्राप्नोति वांछितफलं न चिरान्मनुष्यः ॥ ९॥ 

॥ इति श्री मत्परमहंसपरिव्राजकाचार्य

श्रीमदुत्तरांनायज्योतिष्पीठाधीश्वरजगद्गुरू-शंकराचार्य-स्वामि-

श्रीशान्तानन्द सरस्वती शिष्य-स्वामि श्रीमदनन्तानन्द-सरस्वति

विरचितं श्री दुर्गाष्टकं सम्पूर्णम्॥


*** स्वर - धर्मशास्त्राचार्य डॉ पं.बालकृष्ण जी ***



Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !