विघ्नेश्वराय वरदाय प्रार्थना संस्कृत में (Vighneshwaray Varday Prathana Sanskrit Me) - Bhaktilok

Deepak Kumar Bind


विघ्नेश्वराय वरदाय प्रार्थना संस्कृत में (Vighneshwaray Varday Prathana Sanskrit Me) :- 



विघ्नेश्वराय वरदाय प्रार्थना संस्कृत में (Vighneshwaray Varday Prathana Sanskrit Me) - Bhaktilok


विघ्नेश्वराय वरदाय प्रार्थना संस्कृत में (Vighneshwaray Varday Prathana Sanskrit Me) :- 


विघ्नेश्वराय वरदाय प्रार्थना (Vighneshwaray Varday Prathana) :-



विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय । 

नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ ! नमो नमस्ते ।। 


भक्तार्तिनाशनपराय गणेश्वराय

सर्वेश्वराय शुभदाय सुरेश्वराय ।


विद्याधराय विकटाय च वामनाय

भक्तप्रसन्नवरदाय नमो नमस्ते ।।


 नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः ।

नमस्ते रुद्ररूपाय करिरूपाय ते नमः ।। 


विश्वरूप-स्वरूपाय नमस्ते ब्रह्मचारिणे ।

भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ।।


 लम्बोदर ! नमस्तुभ्यं सततं मोदकप्रिय ! 

निर्विघ्नं कुरु मे देव ! सर्वकार्येषु सर्वदा ।। 


त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति । 

विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्योगणेश ! वरदो भव नित्यमेव ।। 




Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !