विघ्नेश्वराय वरदाय प्रार्थना संस्कृत में (Vighneshwaray Varday Prathana Sanskrit Me) :-
विघ्नेश्वराय वरदाय प्रार्थना संस्कृत में (Vighneshwaray Varday Prathana Sanskrit Me) :-
विघ्नेश्वराय वरदाय प्रार्थना (Vighneshwaray Varday Prathana) :-
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ ! नमो नमस्ते ।।
भक्तार्तिनाशनपराय गणेश्वराय
सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय
भक्तप्रसन्नवरदाय नमो नमस्ते ।।
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः ।
नमस्ते रुद्ररूपाय करिरूपाय ते नमः ।।
विश्वरूप-स्वरूपाय नमस्ते ब्रह्मचारिणे ।
भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ।।
लम्बोदर ! नमस्तुभ्यं सततं मोदकप्रिय !
निर्विघ्नं कुरु मे देव ! सर्वकार्येषु सर्वदा ।।
त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति ।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्योगणेश ! वरदो भव नित्यमेव ।।
If you liked this post please do not forget to leave a comment. Thanks