मंगलाचरण श्लोक इन संस्कृत(Manglacharanmanglacharan Shlok lyrics in Hindi )- Bhaktilok

Deepak Kumar Bind


मंगलाचरण श्लोक इन संस्कृत(Manglacharanmanglacharan Shlok lyrics in Hindi )- 


मंगलाचरण श्लोक इन संस्कृत(Manglacharanmanglacharan Shlok lyrics in Hindi )- Bhaktilok


मंगलाचरण श्लोक (Manglacharanmanglacharan Shlok ):-


वन्देऽहं श्रीगुरोः श्रीयुतपदकमलं श्रीगुरून् वैष्णवांश्च 

श्रीरूपं साग्रजातं सहगण-रघुनाथान्वितं तं सजीवम्। 

साद्वैतं सावधूतं परिजनसहितं कृष्णचैतन्य देवं 

श्रीराधाकृष्णपादान् सहगण-ललिताश्रीविशाखान्वितांश्च।। १ 


वाञ्छा कल्पतरुभ्यश्च कृपासिन्धुभ्य एव च। 

पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः।। २ 


हे कृष्ण करुणासिन्धो दीनबन्धो जगत्पते। 

गोपेश गोपिका-कान्त राधाकान्त नमोऽस्तु ते।। ३ 


तप्त-काञ्चन गौरांगि राधे वृन्दावनेश्वरि। 

वृषभानुसुते देवि प्रणमामि हरिप्रिये।। ४ 


नमो नलिननेत्राय वेणुवाद्य विनोदिने। 

राधाधरसुधापानशालिने वनमालिने।। ५ 


आपदामपहर्तारं दातारं सर्वसम्पदाम्। 

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्।। ६ 


नीलाम्बुज श्यामल कोमलाङ्ग, सीतासमारोपित वामभागम्। 

पाणौ महासायक चारुचापं नमामि रामं रघुवंशनाथम्।। ७ 


नामसंकीर्तनं यस्य सर्वपाप प्रणाशनम्। 

प्रणामो दु:ख शमनस्तं नमामि हरिं परम्।। ८ 


नाम चिन्तामणिरूपं नामैव परमा गतिः। 

नाम्नः परतरं नास्ति तस्मान्नाम उपास्महे।। ९ 


हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे। 

हरे राम हरे राम राम राम हरे हरे||१०




 

Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !