श्री गोपाल सहस्त्रनाम स्तोत्रम् (Gopal Sahastranam Stotram Lyrics in Hindi) - कस्तूरीतिलकं ललाटपटले वक्ष:स्थले कौस्तु by - Prem Prakesh Dubey - Bhaktilok

Deepak Kumar Bind

 

श्री गोपाल सहस्त्रनाम स्तोत्रम् (Gopal Sahastranam Stotram Lyrics in Hindi) -


॥ अथ ध्यानम 

कस्तूरीतिलकं ललाटपटले वक्ष:स्थले कौस्तुभं

नासाग्रे वरमौत्तिकं करतले वेणुं करे कंकणम ।

सर्वाड़्गे हरिचन्दनं सुललितं कण्ठे च मुक्तावलि –

र्गोपस्रीपरिवेष्टितो विजयते गोपालचूडामणि: ॥1॥


फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं

श्रीवत्साड़्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम ।

गोपीनां नयनोत्पलार्चिततनुं गोगोपसंघावृतं

गोविन्दं कलवेणुवादनपरं दिव्याड़्गभूषं भजे ॥2॥


॥ इति ध्यानम

ऊँ क्लीं देव: कामदेव: कामबीजशिरोमणि: ।

श्रीगोपालको महीपाल: सर्वव्र्दान्तपरग: ॥1॥


धरणीपालको धन्य: पुण्डरीक: सनातन: ।

गोपतिर्भूपति: शास्ता प्रहर्ता विश्वतोमुख: ॥2॥


आदिकर्ता महाकर्ता महाकाल: प्रतापवान ।

जगज्जीवो जगद्धाता जगद्भर्ता जगद्वसु: ॥3॥


मत्स्यो भीम: कुहूभर्ता हर्ता वाराहमूर्तिमान ।

नारायणो ह्रषीकेशो गोविन्दो गरुडध्वज: ॥4॥


गोकुलेन्द्रो महाचन्द्र: शर्वरीप्रियकारक: ।

कमलामुखलोलाक्ष: पुण्डरीक शुभावह: ॥5॥


दुर्वासा: कपीलो भौम: सिन्धुसागरसड़्गम: ।

गोविन्दो गोपतिर्गोत्र: कालिन्दीप्रेमपूरक: ॥6॥


गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रद: ।

नन्दादिगोकुलत्राता दाता दारिद्रयभंजन: ॥7॥


सर्वमंगलदाता च सर्वकामप्रदायक: ।

आदिकर्ता महीभर्ता सर्वसागरसिन्धुज: ॥8॥


गजगामी गजोद्धारी कामी कामकलानिधि: ।

कलंकरहितश्चन्द्रो बिम्बास्यो बिम्बसत्तम: ॥9॥


मालाकार: कृपाकार: कोकिलास्वरभूषण: ।

रामो नीलाम्बरो देवो हली दुर्दममर्दन: ॥10॥


सहस्राक्षपुरीभेत्ता महामारीविनाशन: ।

शिव: शिवतमो भेत्ता बलारातिप्रपूजक: ॥11॥


कुमारीवरदायी च वरेण्यो मीनकेतन: ।

नरो नारायणो धीरो राधापतिरुदारधी: ॥12॥


श्रीपति: श्रीनिधि: श्रीमान मापति: प्रतिराजहा ।

वृन्दापति: कुलग्रामी धामी ब्रह्मसनातन: ॥13॥


रेवतीरमणो रामाश्चंचलश्चारुलोचन: ।

रामायणशरीरोsयं रामी राम: श्रिय:पति: ॥14॥


शर्वर: शर्वरी शर्व: सर्वत्रशुभदायक: ।

राधाराधायितो राधी राधाचित्तप्रमोदक: ॥15॥


राधारतिसुखोपेतो राधामोहनतत्पर: ।

राधावशीकरो राधाह्रदयांभोजषट्पद: ॥16॥


राधालिंगनसंमोहो राधानर्तनकौतुक: ।

राधासंजातसम्प्रीती राधाकामफलप्रद: ॥17॥


वृन्दापति: कोशनिधिर्लोकशोकविनाशक: ।

चन्द्रापतिश्चन्द्रपतिश्चण्डकोदण्दभंजन: ॥18॥


रामो दाशरथी रामो भृगुवंशसमुदभव: ।

आत्मारामो जितक्रोधो मोहो मोहान्धभंजन ॥19॥


वृषभानुर्भवो भाव: काश्यपि: करुणानिधि: ।

कोलाहलो हली हाली हेली हलधरप्रिय: ॥20॥


राधामुखाब्जमार्तण्डो भास्करो विरजो विधु: ।

विधिर्विधाता वरुणो वारुणो वारुणीप्रिय: ॥21॥


रोहिणीह्रदयानन्दी वसुदेवात्मजो बलि: ।

नीलाम्बरो रौहिणेयो जरासन्धवधोsमल: ॥22॥


नागो नवाम्भोविरुदो वीरहा वरदो बली ।

गोपथो विजयी विद्वान शिपिविष्ट: सनातन: ॥23॥


पर्शुरामवचोग्राही वरग्राही श्रृगालहा ।

दमघोषोपदेष्टा च रथग्राही सुदर्शन: ॥24॥


वीरपत्नीयशस्राता जराव्याधिविघातक: ।

द्वारकावासतत्त्वज्ञो हुताशनवरप्रद: ॥25॥


यमुनावेगसंहारी नीलाम्बरधर: प्रभु: ।

विभु: शरासनो धन्वी गणेशो गणनायक: ॥26॥


लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंशविनशन: ।

वामनो वामनीभूतो बलिजिद्विक्रमत्रय: ॥27॥


यशोदानन्दन: कर्ता यमलार्जुनमुक्तिद:


उलूखली महामानी दामबद्धाह्वयी शमी ॥28॥


भक्तानुकारी भगवान केशवोsचलधारक: ।

केशिहा मधुहा मोही वृषासुरविघातक: ॥29॥


अघासुरविनाशी च पूतनामोक्षदायक: ।

कुब्जाविनोदी भगवान कंसमृत्युर्महामखी ॥30॥


अश्वमेधो वाजपेयो गोमेधो नरमेधवान ।

कन्दर्पकोटिलावण्यश्चन्द्रकोटिसुशीतल: ॥31॥


रविकोटिप्रतीकाशो वायुकोटिमहाबल: ।

ब्रह्मा ब्रह्माण्डकर्ता च कमलावांछितप्रद: ॥32॥


कमली कमलाक्षश्च कमलामुखलोलुप: ।

कमलाव्रतधारी च कमलाभ: पुरन्दर: ॥33॥


सौभाग्याधिकचित्तोsयं महामायी महोत्कट: ।

तारकारि: सुरत्राता मारीचक्षोभकारक: ॥34॥


विश्वामित्रप्रियो दान्तो रामो राजीवलोचन: ।

लंकाधिपकुलध्वंसी विभिषणवरप्रद: ॥35॥


सीतानन्दकरो रामो वीरो वारिधिबन्धन: ।

खरदूषणसंहारी साकेतपुरवासन: ॥36॥


चन्द्रावलीपति: कूल: केशी कंसवधोsमर: ।

माधवी मधुहा माध्वी माध्वीको माधवो मधु: ॥37॥


मुंजाटवीगाहमानो धेनुकारिर्धरात्मज: ।

वंशी वटबिहारी च गोवर्धनवनाश्रय: ॥38॥


तथा तालवनोद्देशी भाण्डीरवनशंखहा ।

तृणावर्तकथाकारी वृषभनुसुतापति: ॥39॥


राधाप्राणसमो राधावदनाब्जमधुव्रत: ।

गोपीरंजनदैवज्ञो लीलाकमलपूजित: ॥40॥


क्रीडाकमलसन्दोहो गोपिकाप्रीतिरंजन: ।

रंजको रंजनो रड़्गो रड़्गी रंगमहीरुह ॥41॥


काम: कामारिभक्तोsयं पुराणपुरुष: कवि: ।

नारदो देवलो भीमो बालो बालमुखाम्बुज: ॥42॥


अम्बुजो ब्रह्मसाक्षी च योगीदत्तवरो मुनि: ।

ऋषभ: पर्वतो ग्रामो नदीपवनवल्लभ: ॥43॥


पद्मनाभ: सुरज्येष्ठो ब्रह्मा रुद्रोsहिभूषित: ।

गणानां त्राणकर्ता च गणेशो ग्रहिलो ग्रही ॥44॥


गणाश्रयो गणाध्यक्ष: क्रोडीकृतजगत्रय: ।

यादवेन्द्रो द्वारकेन्द्रो मथुरावल्लभो धुरी ॥45॥


भ्रमर: कुन्तली कुन्तीसुतरक्षी महामखी ।

यमुनावरदाता च कश्यपस्य वरप्रद: ॥46॥


शड़्खचूडवधोद्दामो गोपीरक्षणतत्पर: ।

पांचजन्यकरो रामी त्रिरामी वनजो जय: ॥47॥


फाल्गुन: फाल्गुनसखो विराधवधकारक: ।

रुक्मिणीप्राणनाथश्च सत्यभामाप्रियंकर: ॥48॥


कल्पवृक्षो महावृक्षो दानवृक्षो महाफल: ।

अंकुशो भूसुरो भामो भामको भ्रामको हरि: ॥49॥


सरल: शाश्वत: वीरो यदुवंशी शिवात्मक: ।

प्रद्युम्नबलकर्ता च प्रहर्ता दैत्यहा प्रभु: ॥50॥


महाधनो महावीरो वनमालाविभूषण: ।

तुलसीदामशोभाढयो जालन्धरविनाशन: ॥51॥


शूर: सूर्यो मृकण्डश्च भास्करो विश्वपूजित: ।

रविस्तमोहा वह्निश्च वाडवो वडवानल: ॥52॥


दैत्यदर्पविनाशी च गरुड़ो गरुडाग्रज: ।

गोपीनाथो महीनाथो वृन्दानाथोsवरोधक: ॥53॥


प्रपंची पंचरूपश्च लतागुल्मश्च गोपति: ।

गंगा च यमुनारूपो गोदा वेत्रवती तथा ॥54॥


कावेरी नर्मदा तापी गण्दकी सरयूस्तथा ।

राजसस्तामस: सत्त्वी सर्वांगी सर्वलोचन: ॥55॥


सुधामयोsमृतमयो योगिनीवल्लभ: शिव: ।

बुद्धो बुद्धिमतां श्रेष्ठोविष्णुर्जिष्णु: शचीपति: ॥56॥


वंशी वंशधरो लोको विलोको मोहनाशन: ।

रवरावो रवो रावो बालो बालबलाहक: ॥57॥


शिवो रुद्रो नलो नीलो लांगुली लांगुलाश्रय: ।

पारद: पावनो हंसो हंसारूढ़ो जगत्पति: ॥58॥


मोहिनीमोहनो मायी महामायो महामखी ।

वृषो वृषाकपि: काल: कालीदमनकारक: ॥59॥


कुब्जभाग्यप्रदो वीरो रजकक्षयकारक: ।

कोमलो वारुणो राज जलदो जलधारक: ॥60॥


हारक: सर्वपापघ्न: परमेष्ठी पितामह: ।

खड्गधारी कृपाकारी राधारमणसुन्दर: ॥61॥


द्वादशारण्यसम्भोगी शेषनागफणालय: ।

कामश्याम: सुख: श्रीद: श्रीपति: श्रीनिधि: कृति: ॥62॥


हरिर्हरो नरो नारो नरोत्तम इषुप्रिय: ।

गोपालो चित्तहर्ता च कर्ता संसारतारक: ॥63॥


आदिदेवो महादेवो गौरीगुरुरनाश्रय: ।

साधुर्मधुर्विधुर्धाता भ्राताsक्रूरपरायण: ॥64॥


रोलम्बी च हयग्रीवो वानरारिर्वनाश्रय: ।

वनं वनी वनाध्यक्षो महाबंधो महामुनि: ॥65॥


स्यमन्तकमणिप्राज्ञो विज्ञो विघ्नविघातक: ।

गोवर्धनो वर्धनीयो वर्धनी वर्धनप्रिय: ॥66॥


वर्धन्यो वर्धनो वर्धी वार्धिन्य: सुमुखप्रिय: ।

वर्धितो वृद्धको वृद्धो वृन्दारकजनप्रिय: ॥67॥


गोपालरमणीभर्ता साम्बुकुष्ठविनाशन: ।

रुक्मिणीहरण: प्रेमप्रेमी चन्द्रावलीपति: ॥68॥


श्रीकर्ता विश्वभर्ता च नारायणनरो बली ।

गणो गणपतिश्चैव दत्तात्रेयो महामुनि: ॥69॥


व्यासो नारायणो दिव्यो भव्यो भावुकधारक: ।

श्व: श्रेयसं शिवं भद्रं भावुकं भविकं शुभम ॥70॥


शुभात्मक: शुभ: शास्ता प्रशस्ता मेघनादहा ।

ब्रह्मण्यदेवो दीनानामुद्धारकरणक्षम: ॥71॥


कृष्ण: कमलपत्राक्ष: कृष्ण: कमललोचन: ।

कृष्ण: कामी सदा कृष्ण: समस्तप्रियकारक: ॥72॥


नन्दो नन्दी महानन्दी मादी मादनक: किली ।

मिली हिली गिली गोली गोलो गोलालयी गुली ॥73॥


गुग्गुली मारकी शाखी वट: पिप्पलक: कृती ।

म्लेक्षहा कालहर्ता च यशोदायश एव च ॥74॥


अच्युत: केशवो विष्णुर्हरि: सत्यो जनार्दन: ।

हंसो नारायणो लीलो नीलो भक्तिपरायण: ॥75॥


जानकीवल्लभो रामो विरामो विघ्ननाशन: ।

सहस्रांशुर्महाभानुर्वीरबाहुर्महोदधि: ॥76॥


समुद्रोsब्धिरकूपार: पारावार: सरित्पति: ।

गोकुलानन्दकारी च प्रतिज्ञापरिपालक: ॥77॥


सदाराम: कृपारामो महारामो धनुर्धर: ।

पर्वत: पर्वताकारो गयो गेयो द्विजप्रिय: ॥78॥


कमलाश्वतरो रामो रामायणप्रवर्तक: ।

द्यौदिवौ दिवसो दिव्यो भव्यो भाविभयापह: ॥79॥


पार्वतीभाग्यसहितो भ्राता लक्ष्मीविलासवान ।

विलासी साहसी सर्वी गर्वी गर्वितलोचन: ॥80॥


मुरारिर्लोकधर्मज्ञो जीवनो जीवनान्तक: ।

यमो यमादिर्यमनो यामी यामविधायक: ॥81॥


वसुली पांसुली पांसुपाण्डुरर्जुनवल्लभ: ।

ललिताचन्द्रिकामाली माली मालाम्बुजाश्रय: ॥82॥


अम्बुजाक्षो महायज्ञो दक्षश्चिन्तामणिप्रभु: ।

मणिर्दिनमणिश्चैव केदारो बदरीश्रय: ॥83॥


बदरीवनसम्प्रीतो व्यास: सत्यवतीसुत: ।

अमरारिनिहन्ता च सुधासिन्धुर्विधूदय: ॥84॥


चन्द्रो रवि: शिव: शूली चक्री चैव गदाधर: ।

श्रीकर्ता श्रीपति: श्रीद: श्रीदेवो देवकीसुत: ॥85॥


श्रीपति: पुण्डरीकाक्ष: पद्मनाभो जगत्पति: ।

वासुदेवोsप्रमेयात्मा केशवो गरुडध्वज: ॥86॥


नारायण: परं धाम देवदेवो महेश्वर: ।

चक्रपाणि: कलापूर्णो वेदवेद्यो दयानिधि: ॥87॥


भगवान सर्वभूतेशो गोपाल: सर्वपालक: ।

अनन्तो निर्गुणोsनन्तो निर्विकल्पो निरंजन: ॥88॥


निराधारो निराकारो निराभासो निराश्रय: ।

पुरुष: प्रणवातीतो मुकुन्द: परमेश्वर: ॥89॥


क्षणावनि: सर्वभौमो वैकुण्ठो भक्तवत्सल: ।

विष्णुर्दामोदर: कृष्णो माधवो मथुरापति: ॥90॥


देवकीगर्भसम्भूतयशोदावत्सलो हरि: ।

शिव: संकर्षण: शंभुर्भूतनाथो दिवस्पति: ॥91॥


अव्यय: सर्वधर्मज्ञो निर्मलो निरुपद्रव: ।

निर्वाणनायको नित्योsनिलजीमूतसन्निभ: ॥92॥


कालाक्षयश्च सर्वज्ञ: कमलारूपतत्पर: ।

ह्रषीकेश: पीतवासा वासुदेवप्रियात्मज: ॥93॥


नन्दगोपकुमारार्यो नवनीताशन: प्रभु: ।

पुराणपुरुष: श्रेष् शड़्खपाणि: सुविक्रम: ॥94॥


अनिरुद्धश्वक्ररथ: शार्ड़्गपाणिश्चतुर्भुज: ।

गदाधर: सुरार्तिघ्नो गोविन्दो नन्दकायुध: ॥95॥


वृन्दावनचर: सौरिर्वेणुवाद्यविशारद: ।

तृणावर्तान्तको भीमसाहसो बहुविक्रम: ॥96॥


सकटासुरसंहारी बकासुरविनाशन: ।

धेनुकासुरसड़्घात: पूतनारिर्नृकेसरी ॥97॥


पितामहो गुरु: साक्षी प्रत्यगात्मा सदाशिव: ।

अप्रमेय: प्रभु: प्राज्ञोsप्रतर्क्य: स्वप्नवर्धन: ॥98॥


धन्यो मान्यो भवो भावो धीर: शान्तो जगदगुरु: ।

अन्तर्यामीश्वरो दिव्यो दैवज्ञो देवता गुरु: ॥99॥


क्षीराब्धिशयनो धाता लक्ष्मीवाँल्लक्ष्मणाग्रज: ।

धात्रीपतिरमेयात्मा चन्द्रशेखरपूजित: ॥100॥


लोकसाक्षी जगच्चक्षु: पुण्य़चारित्रकीर्तन: ।

कोटिमन्मथसौन्दर्यो जगन्मोहनविग्रह: ॥101॥


मन्दस्मिततमो गोपो गोपिका परिवेष्टित: ।

फुल्लारविन्दनयनश्चाणूरान्ध्रनिषूदन: ॥102॥


इन्दीवरदलश्यामो बर्हिबर्हावतंसक: ।

मुरलीनिनदाह्लादो दिव्यमाल्यो वराश्रय: ॥103॥


सुकपोलयुग: सुभ्रूयुगल: सुललाटक: ।

कम्बुग्रीवो विशालाक्षो लक्ष्मीवान शुभलक्षण: ॥104॥


पीनवक्षाश्चतुर्बाहुश्चतुर्मूर्तीस्त्रिविक्रम: ।

कलंकरहित: शुद्धो दुष्टशत्रुनिबर्हण: ॥105॥


किरीटकुण्डलधर: कटकाड़्गदमण्डित: ।

मुद्रिकाभरणोपेत: कटिसूत्रविराजित: ॥106॥


मंजीररंजितपद: सर्वाभरणभूषित: ।

विन्यस्तपादयुगलो दिव्यमंगलविग्रह: ॥107॥


गोपिकानयनानन्द: पूर्णश्चन्द्रनिभानन: ।

समस्तजगदानन्दसुन्दरो लोकनन्दन: ॥108॥


यमुनातीरसंचारी राधामन्मथवैभव: ।

गोपनारीप्रियो दान्तो गोपिवस्त्रापहारक: ॥109॥


श्रृंगारमूर्ति: श्रीधामा तारको मूलकारणम ।

सृष्टिसंरक्षणोपाय: क्रूरासुरविभंजन ॥110॥


नरकासुरहारी च मुरारिर्वैरिमर्दन: ।

आदितेयप्रियो दैत्यभीकरश्चेन्दुशेखर: ॥111॥


जरासन्धकुलध्वंसी कंसाराति: सुविक्रम: ।

पुण्यश्लोक: कीर्तनीयो यादवेन्द्रो जगन्नुत: ॥112॥


रुक्मिणीरमण: सत्यभामाजाम्बवतीप्रिय: ।

मित्रविन्दानाग्नजितीलक्ष्मणासमुपासित: ॥113॥


सुधाकरकुले जातोsनन्तप्रबलविक्रम: ।

सर्वसौभाग्यसम्पन्नो द्वारकायामुपस्थित: ॥114॥


भद्रसूर्यसुतानाथो लीलामानुषविग्रह: ।

सहस्रषोडशस्त्रीशो भोगमोक्षैकदायक: ॥115॥


वेदान्तवेद्य: संवेद्यो वैधब्रह्माण्डनयक: ।

गोवर्धनधरो नाथ: सर्वजीवदयापर: ॥116॥


मूर्तिमान सर्वभूतात्मा आर्तत्राणपरायण: ।

सर्वज्ञ: सर्वसुलभ: सर्वशास्त्रविशारद: ॥117॥


षडगुणैश्चर्यसम्पन्न: पूर्णकामो धुरन्धर: ।

महानुभाव: कैवल्यदायको लोकनायक: ॥118॥


आदिमध्यान्तरहित: शुद्धसात्त्विकविग्रह: ।

आसमानसमस्तात्मा शरणागतवत्सल: ॥119॥


उत्पत्तिस्थितिसंहारकारणं सर्वकारणम ।

गंभीर: सर्वभावज्ञ: सच्चिदानन्दविग्रह: ॥120॥


विष्वक्सेन: सत्यसन्ध: सत्यवान्सत्यविक्रम: ।

सत्यव्रत: सत्यसंज्ञ सर्वधर्मपरायण: ॥121॥


आपन्नार्तिप्रशमनो द्रौपदीमानरक्षक: ।

कन्दर्पजनक: प्राज्ञो जगन्नाटकवैभव: ॥122॥


भक्तिवश्यो गुणातीत: सर्वैश्वर्यप्रदायक: ।

दमघोषसुतद्वेषी बाण्बाहुविखण्डन: ॥123॥


भीष्मभक्तिप्रदो दिव्य: कौरवान्वयनाशन: ।

कौन्तेयप्रियबन्धुश्च पार्थस्यन्दनसारथि: ॥124॥


नारसिंहो महावीरस्तम्भजातो महाबल: ।

प्रह्लादवरद: सत्यो देवपूज्यो भयंकर: ॥125॥


उपेन्द्र: इन्द्रावरजो वामनो बलिबन्धन: ।

गजेन्द्रवरद: स्वामी सर्वदेवनमस्कृत: ॥126॥


शेषपर्यड़्कशयनो वैनतेयरथो जयी ।

अव्याहतबलैश्वर्यसम्पन्न: पूर्णमानस: ॥127॥


योगेश्वरेश्वर: साक्षी क्षेत्रज्ञो ज्ञानदायक: ।

योगिह्रत्पड़्कजावासो योगमायासमन्वित: ॥128॥


नादबिन्दुकलातीतश्चतुर्वर्गफलप्रद: ।

सुषुम्नामार्गसंचारी सन्देहस्यान्तरस्थित: ॥129॥


देहेन्द्रियमन: प्राणसाक्षी चेत:प्रसादक: ।

सूक्ष्म: सर्वगतो देहीज्ञानदर्पणगोचर: ॥130॥


तत्त्वत्रयात्मकोsव्यक्त: कुण्डलीसमुपाश्रित: ।

ब्रह्मण्य: सर्वधर्मज्ञ: शान्तो दान्तो गतक्लम: ॥131॥


श्रीनिवास: सदानन्दी विश्वमूर्तिर्महाप्रभु: ।

सहस्त्रशीर्षा पुरुष: सहस्त्राक्ष: सहस्त्रपात: ॥132॥


समस्तभुवनाधार: समस्तप्राणरक्षक: ।

समस्तसर्वभावज्ञो गोपिकाप्राणरक्षक: ॥133॥


नित्योत्सवो नित्यसौख्यो नित्यश्रीर्नित्यमंगल: ।

व्यूहार्चितो जगन्नाथ: श्रीवैकुण्ठपुराधिप: ॥134॥


पूर्णानन्दघनीभूतो गोपवेषधरो हरि: ।

कलापकुसुमश्याम: कोमल: शान्तविग्रह: ॥135॥


गोपाड़्गनावृतोsनन्तो वृन्दावनसमाश्रय: ।

वेणुवादरत: श्रेष्ठो देवानां हितकारक: ॥136॥


बालक्रीडासमासक्तो नवनीतस्यं तस्कर: ।

गोपालकामिनीजारश्चोरजारशिखामणि: ॥137॥


परंज्योति: पराकाश: परावास: परिस्फुट: ।

अष्टादशाक्षरो मन्त्रो व्यापको लोकपावन: ॥138॥


सप्तकोटिमहामन्त्रशेखरो देवशेखर: ।

विज्ञानज्ञानसन्धानस्तेजोराशिर्जगत्पति: ॥139॥


भक्तलोकप्रसन्नात्मा भक्तमन्दारविग्रह: ।

भक्तदारिद्रयदमनो भक्तानां प्रीतिदायक: ॥140॥


भक्ताधीनमना: पूज्यो भक्तलोकशिवंकर: ।

भक्ताभीष्टप्रद: सर्वभक्ताघौघनिकृन्तन: ॥141॥


अपारकरुणासिन्धुर्भगवान भक्ततत्पर: ॥142॥


इति श्रीराधिकानाथसहस्त्रं नाम कीर्तितम ।

स्मरणात्पापराशीनां खण्डनं मृत्युनाशनम ॥143॥


वैष्णवानां प्रियकरं महारोगनिवारणम ।

ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा ॥144॥


परद्रव्यापहरणं परद्वेषसमन्वितम ।

मानसं वाचिकं कायं यत्पापं पापसम्भवम ॥145॥


सहस्त्रनामपठनात्सर्व नश्यति तत्क्षणात ।

महादारिद्र्ययुक्तो यो वैष्णवो विष्णुभक्तिमान ॥146॥


कार्तिक्यां सम्पठेद्रात्रौ शतमष्टोत्तर क्रमात ।

पीताम्बरधरो धीमासुगन्धिपुष्पचन्दनै: ॥147॥


पुस्तकं पूजयित्वा तु नैवेद्यादिभिरेव च ।

राधाध्यानाड़िकतो धीरो वनमालाविभूषित: ॥148॥


शतमष्टोत्तरं देवि पठेन्नामसहस्त्रकम ।

चैत्रशुक्ले च कृष्णे च कुहूसंक्रान्तिवासरे ॥149॥


पठितव्यं प्रयत्नेन त्रौलोक्यं मोहयेत्क्षणात ।

तुलसीमालया युक्तो वैष्णवो भक्तित्पर: ॥150॥


रविवारे च शुक्रे च द्वादश्यां श्राद्धवासरे ।

ब्राह्मणं पूजयित्वा च भोजयित्वा विधानत: ॥151॥


पठेन्नामसहस्त्रं च तत: सिद्धि: प्रजायते ।

महानिशायां सततं वैष्णवो य: पठेत्सदा ॥152॥


देशान्तरगता लक्ष्मी: समायातिं न संशय: ।

त्रैलोक्ये च महादेवि सुन्दर्य: काममोहिता: ॥153॥


मुग्धा: स्वयं समायान्ति वैष्णवं च भजन्ति ता: ।

रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात ॥154॥


गुर्विणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम् ।

राजानो वश्यतां यान्ति किं पुन: क्षुद्रमानवा: ॥155॥


सहस्त्रनामश्रवणात्पठनात्पूजनात्प्रिये ।

धारणात्सर्वमाप्नोति वैष्णवो नात्र संशय: ॥156॥


वंशीतटे चान्यवटे तथा पिप्पलकेsथवा ।

कदम्बपादपतले गोपालमूर्तिसन्निधौ ॥157॥


य: पठेद्वैष्णवो नित्यं स याति हरिमन्दिरम ।

कृष्णेनोक्तं राधिकायै मया प्रोक्तं पुरा शिवे ॥158॥


नारदाय मया प्रोक्तं नारदेन प्रकाशितम् ।

मया त्वयि वरारोहे प्रोक्तमेतत्सुदुर्लभम् ॥159॥


गोपनीयं प्रयत्नेन् न प्रकाश्यं कथंचन ।

शठाय पापिने चैव लम्पटाय विशेषत: ॥160॥


न दातव्यं न दातव्यं न दात्व्यं कदाचन ।

देयं शिष्याय शान्ताय विष्णुभक्तिरताय च ॥161॥


गोदानब्रह्मयज्ञादेर्वाजपेयशस्य च ।

अश्वमेधसहस्त्रस्य फलं पाठे भवेदध्रुवम् ॥162॥


मोहनं स्तम्भनं चैव मारणोच्चाटनादिकम ।

यद्यद्वांछति चित्तेन तत्तत्प्राप्नोति वैष्णव: ॥163॥


एकादश्यां नर: स्नात्वा सुगन्धिद्रव्यतैलकै: ।

आहारं ब्राह्मणे दत्त्वा दक्षिणां स्वर्णभूषणम् ॥164॥


तत आरम्भकर्ताsसौ सर्व प्राप्नोति मानव: ।

शतावृत्तं सहस्त्रं च य: पठेद्वैष्णवो जन: ॥165॥


श्रीवृंदावनचन्द्रस्य प्रासादात्सर्वमाप्नुयात ।

यदगृहे पुस्तकं देवि पूजितं चैव तिष्ठति ॥166॥


न मारी न च दुर्भिक्षं नोपसर्गभयं क्वचित ।

सर्पादि भूतयक्षाद्या नश्यन्ति नात्र संशय: ॥167॥


श्रीगोपालो महादेवि वसेत्तस्य गृहे सदा ।

गृहे यत्र सहस्त्रं च नाम्नां तिष्ठति पूजितम् ॥168॥



***//Singer :- Prem Prakash Dubey//***


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !