बुद्ध वन्दना (Buddha Vandana In Marathi) - Bhaktilok

Deepak Kumar Bind

 


बुद्ध वन्दना (Buddha Vandana In Marathi) - 


बुद्ध वन्दना (Buddha Vandana In Marathi) - Bhaktilok


नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स ।

नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स ।

नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स ।


बुद्ध वन्दना - त्रिशरण

बुद्धं सरणं गच्छामि ।

धम्म सरणं गच्छामि ।

संघ सरणं गच्छामि ।



दुतियम्पि बुद्धं सरणं गच्छामि ।

दुतियम्पि धम्म सरणं गच्छामि ।

दुतियम्पि संघ सरणं गच्छामि ।

ततियम्पि बुद्धं सरणं गच्छामि ।

ततियम्पि धम्म सरणं गच्छामि ।

ततियम्पि संघ सरणं गच्छामि ।


बुद्ध वन्दना पंचशील :- 


पाणतिपाता वेरमणी सिक्खापदं समादियामि ।

अदिन्नादाना वेरमणी सिक्खापदं समादियामि ।

कामेसु मिच्छाचारा वेरमणी सिक्खापदं समादियामि ।

मुसावादा वेरमणी सिक्खापदं समादियामि ।

सुरा-मेरय-मज्ज-पमादट्ठानावेरमणी सिक्खापदं समादियामि ।

॥ भवतु सर्व मंगलं ॥




Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !