अथसूर्योपस्थानम् मन्त्र (AthSuryoPasthanam Mantra Sanskrit Me) -
अथसूर्योपस्थानम् मन्त्र (AthSuryoPasthanam Mantra Sanskrit Me) -
प्रातःकाल दाहिना पैर अथवा एणी को उठाकर दोनों हाथों को सीथा रखते हुए एवं मध्याह्न में दोनों हाथों को ऊपर करके तथा संध्याकाल में बैठ कर दोनों हाथों को कमल के समान जोड़कर उपस्थान करें ।
अथसूर्योपस्थानम् विनियोग(AthSuryoPasthanam Viniyog in Hindi):-
ॐ उद्वयमित्यस्य हिरण्यस्तूप ऋषिरनुष्टुप् छन्दः सूर्यो देवता, ॐ उदुत्यमित्यस्य प्रस्कण्व-ऋषिर्गायत्री छन्दः सूर्यो देवता, ॐ चित्रमित्यस्य कौत्स ऋषिस्त्रिष्टुप् छन्दः सूर्यो देवता ॐ तञ्चक्षुरित्यस्य दध्यङ् अथर्वणऋषिरक्षरातीतपुर उष्णिक्-छन्दः सूर्यो देवता सूर्योपस्थाने विनियोगः ।
जल छोड़ें
अथसूर्योपस्थानम् मन्त्र (AthSuryoPasthanam Mantra Sanskrit Me):-
ॐ उद्वयन्तमसस्परिस्वः पश्यन्त उत्तरम् । देवन्देवत्रा सूर्यमगन्मज्योतिरुत्तमम् ।
ॐ उदुत्यजातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ।।२
ॐ चित्रन्देवानामुदगादनीकञ्चक्षुमित्रस्य वरुणस्याम्ने ।
आप्राद्यावापृथिवीऽअन्तरिक्ष १७ सूर्यऽआत्माजगतस्तस्त्युपश्च ।
ॐ तच्चक्षुर्देवहितं पुरस्ताच्छुक्कमुच्चरत् ।
पश्येम शरदः शतजीवेमशरदः शत १७ श्रृणुयामशरद; शतम्प्रघ्रवामशरदः शान्तमदीनाः स्यामशरदः शतं भूयश्च शरदः शतात् ।।
If you liked this post please do not forget to leave a comment. Thanks