श्री शिव बिल्वाष्टकम (Shree Bilvastakam lyrics in Hindi) - अखण्ड बिल्वपत्रेण पूजिते नन्दिकेश्वरे Pujya Rameshbhai Oza - Bhaktilok

Deepak Kumar Bind

 

श्री शिव बिल्वाष्टकम (Shree Bilvastakam lyrics in Hindi) -  


त्रिदलं त्रिगुणाकारं त्रिनॆत्रं च त्रियायुधं ।

त्रिजन्म पापसंहारम् ऎकबिल्वं शिवार्पणं ॥1


अखण्ड बिल्वपत्रेण पूजिते नन्दिकेश्वरे ।

शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥2


शालिग्राम शिलामेकां विप्राणां जातु चार्पयेत् ।

सोमयज्ञ महापुण्यं एकबिल्वं शिवार्पणम् ॥ 3


दन्तिकोटि सहस्राणी वाजपेय शतानि च ।

कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥ 4


लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम् ।

बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥ 5


दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।

अघोरपापसंहारं एकबिल्वं शिवर्पणम् ॥ 6


काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।

प्रयाघमाधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् ॥7


मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।

अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥ 8


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !