गणेश मंत्र 108 Baar (Ganesh Mantra 108 times) -
गजानन- ॐ गजाननाय नमः ।गणाध्यक्ष- ॐ गणाध्यक्षाय नमः ।विघ्नराज- ॐ विघ्नराजाय नमः ।विनायक- ॐ विनायकाय नमः ।द्वैमातुर- ॐ द्वैमातुराय नमः ।द्विमुख- ॐ द्विमुखाय नमः ।प्रमुख- ॐ प्रमुखाय नमः ।सुमुख-ॐ सुमुखाय नमः ।कृति- ॐ कृतिने नमः ।सुप्रदीप- ॐ सुप्रदीपाय नमः ॥ 10 ॥सुखनिधी- ॐ सुखनिधये नमः ।सुराध्यक्ष- ॐ सुराध्यक्षाय नमः ।सुरारिघ्न- ॐ सुरारिघ्नाय नमः ।महागणपति- ॐ महागणपतये नमः ।मान्या- ॐ मान्याय नमः ।महाकाल- ॐ महाकालाय नमः ।महाबला- ॐ महाबलाय नमः ।हेरम्ब- ॐ हेरम्बाय नमः ।लम्बजठर- ॐ लम्बजठरायै नमः ।ह्रस्वग्रीव- ॐ ह्रस्व ग्रीवाय नमः ॥ 20 ॥महोदरा- ॐ महोदराय नमः ।मदोत्कट- ॐ मदोत्कटाय नमः ।महावीर- ॐ महावीराय नमः ।मन्त्रिणे- ॐ मन्त्रिणे नमः ।मङ्गल स्वरा- ॐ मङ्गल स्वराय नमः ।प्रमधा- ॐ प्रमधाय नमः ।प्रथम- ॐ प्रथमाय नमः ।प्रज्ञा- ॐ प्राज्ञाय नमः ।विघ्नकर्ता- ॐ विघ्नकर्त्रे नमः ।विघ्नहर्ता- ॐ विघ्नहर्त्रे नमः ॥ 30 ॥विश्वनेत्र- ॐ विश्वनेत्रे नमः ।विराट्पति- ॐ विराट्पतये नमः ।श्रीपति- ॐ श्रीपतये नमः ।वाक्पति- ॐ वाक्पतये नमः ।शृङ्गारिण- ॐ शृङ्गारिणे नमः ।अश्रितवत्सल- ॐ अश्रितवत्सलाय नमः ।शिवप्रिय- ॐ शिवप्रियाय नमः ।शीघ्रकारिण- ॐ शीघ्रकारिणे नमः ।शाश्वत - ॐ शाश्वताय नमः ।बल- ॐ बल नमः ॥ 40 ॥बलोत्थिताय- ॐ बलोत्थिताय नमः ।भवात्मजाय- ॐ भवात्मजाय नमः ।पुराण पुरुष- ॐ पुराण पुरुषाय नमः ।पूष्णे- ॐ पूष्णे नमः ।पुष्करोत्षिप्त वारिणे- ॐ पुष्करोत्षिप्त वारिणे नमः ।अग्रगण्याय- ॐ अग्रगण्याय नमः ।अग्रपूज्याय- ॐ अग्रपूज्याय नमः ।अग्रगामिने- ॐ अग्रगामिने नमः ।मन्त्रकृते- ॐ मन्त्रकृते नमः ।चामीकरप्रभाय- ॐ चामीकरप्रभाय नमः ॥ 50 ॥सर्वाय- ॐ सर्वाय नमः ।सर्वोपास्याय- ॐ सर्वोपास्याय नमः ।सर्व कर्त्रे- ॐ सर्व कर्त्रे नमः ।सर्वनेत्रे- ॐ सर्वनेत्रे नमः ।सर्वसिद्धिप्रदाय- ॐ सर्वसिद्धिप्रदाय नमः ।सिद्धये- ॐ सिद्धये नमः ।पञ्चहस्ताय- ॐ पञ्चहस्ताय नमः ।पार्वतीनन्दनाय- ॐ पार्वतीनन्दनाय नमः ।प्रभवे- ॐ प्रभवे नमः ।कुमारगुरवे- ॐ कुमारगुरवे नमः ॥ 60 ॥अक्षोभ्याय- ॐ अक्षोभ्याय नमः ।कुञ्जरासुर भञ्जनाय- ॐ कुञ्जरासुर भञ्जनाय नमः ।प्रमोदाय- ॐ प्रमोदाय नमः ।मोदकप्रियाय- ॐ मोदकप्रियाय नमः ।कान्तिमते- ॐ कान्तिमते नमः ।धृतिमते- ॐ धृतिमते नमः ।कामिने- ॐ कामिने नमः ।कपित्थपनसप्रियाय- ॐ कपित्थपनसप्रियाय नमः ।ब्रह्मचारिणे- ॐ ब्रह्मचारिणे नमः ।ब्रह्मरूपिणे- ॐ ब्रह्मरूपिणे नमः ॥ 70 ॥ब्रह्मविद्यादि दानभुवे- ॐ ब्रह्मविद्यादि दानभुवे नमः ।जिष्णवे- ॐ जिष्णवे नमः ।विष्णुप्रियाय- ॐ विष्णुप्रियाय नमः ।भक्त जीविताय- ॐ भक्त जीविताय नमः ।जितमन्मधाय- ॐ जितमन्मधाय नमः ।ऐश्वर्यकारणाय- ॐ ऐश्वर्यकारणाय नमः ।ज्यायसे- ॐ ज्यायसे नमः ।यक्षकिन्नेर सेविताय- ॐ यक्षकिन्नेर सेविताय नमः।गङ्गा सुताय- ॐ गङ्गा सुताय नमः ।गणाधीशाय- ॐ गणाधीशाय नमः ॥ 80 ॥गम्भीर निनदाय- ॐ गम्भीर निनदाय नमः ।वटवे- ॐ वटवे नमः ।अभीष्टवरदाय- ॐ अभीष्टवरदाय नमः ।ज्योतिषे- ॐ ज्योतिषे नमः ।भक्तनिधये- ॐ भक्तनिधये नमः ।भावगम्याय- ॐ भावगम्याय नमः ।मङ्गलप्रदाय- ॐ मङ्गलप्रदाय नमः ।अव्यक्ताय- ॐ अव्यक्ताय नमः ।अप्राकृत पराक्रमाय- ॐ अप्राकृत पराक्रमाय नमः ।सत्यधर्मिणे- ॐ सत्यधर्मिणे नमः ॥ 90 ॥सखये- ॐ सखये नमः ।सरसाम्बुनिधये- ॐ सरसाम्बुनिधये नमः ।महेशाय- ॐ महेशाय नमः ।दिव्याङ्गाय- ॐ दिव्याङ्गाय नमः ।मणिकिङ्किणी मेखालाय- ॐ मणिकिङ्किणी मेखालाय नमः ।समस्त देवता मूर्तये- ॐ समस्त देवता मूर्तये नमः ।सहिष्णवे- ॐ सहिष्णवे नमः ।सततोत्थिताय- ॐ सततोत्थिताय नमः ।विघातकारिणे- ॐ विघातकारिणे नमः ।विश्वग्दृशे- ॐ विश्वग्दृशे नमः ॥ 100 ॥विश्वरक्षाकृते- ॐ विश्वरक्षाकृते नमः ।कल्याणगुरवे- ॐ कल्याणगुरवे नमः ।उन्मत्तवेषाय- ॐ उन्मत्तवेषाय नमः ।अपराजिते- ॐ अपराजिते नमः ।समस्त जगदाधाराय- ॐ समस्त जगदाधाराय नमः ।सर्वैश्वर्यप्रदाय- ॐ सर्वैश्वर्यप्रदाय नमः ।आक्रान्त चिद चित्प्रभवे- ॐ आक्रान्त चिद चित्प्रभवे नमः ।श्री विघ्नेश्वराय- ॐ श्री विघ्नेश्वराय नमः ॥ 108 ॥॥ इति श्रीगणेशाष्टोत्तरशतनामावलिः सम्पूर्णा ॥
If you liked this post please do not forget to leave a comment. Thanks