दुर्गा मंत्र (DURGA MANTRA Lyrics in Hindi) - सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके DURGA MANTRA SARV MANGAL MANGALYE - Bhaktilok
दुर्गा मंत्र (DURGA MANTRA Lyrics in Hindi) - सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके DURGA MANTRA SARV MANGAL MANGALYE -
दुर्गा मंत्र (DURGA MANTRA Lyrics in Hindi) -
1. सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके।शरण्ये त्र्यंबके गौरी नारायणि नमोऽस्तुते।।
मां दुर्गा का आह्वान मंत्र
2. ॐ जयन्ती मंगला काली भद्रकाली कपालिनी।दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तुते।।
मां दुर्गा का शक्तिशाली मंत्र
3. या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता,नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता,नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता,नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।या देवी सर्वभूतेषु मातृरूपेण संस्थिता,नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।या देवी सर्वभूतेषु दयारूपेण संस्थिता,नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता,नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।या देवी सर्वभूतेषु शांतिरूपेण संस्थिता,नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।भय को दूर करने के लिए दुर्गा मंत्रसर्वस्वरुपे सर्वेशे सर्वशक्तिमन्विते ।भये भ्यस्त्राहि नो देवि दुर्गे देवि नमो स्तुते ॥पापों का नाश करने वाला दुर्गा मंत्रहिनस्ति दैत्येजंसि स्वनेनापूर्य या जगत् ।सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥
मुसीबतों से मुक्ति पाने के लिए दुर्गा मंत्र
शरणागत दीनार्त परित्राण परायणे ।सर्वस्यार्तिहरे देवि नारायणि नमो स्तुते ॥बीमारी से रक्षा करने के लिए दुर्गा महामंत्ररोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभिष्टान् ।त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्माश्रयतां प्रयान्ति ॥
If you liked this post please do not forget to leave a comment. Thanks