श्री शिव सहस्रनाम स्तोत्रम् लिरिक्स ( Shiva Sahasranam Stotram Lyrics in Hindi ) - Shiva Stotram - Bhaktilok

Deepak Kumar Bind

श्री शिव सहस्रनाम स्तोत्रम् लिरिक्स ( Shiva Sahasranam Stotram Lyrics in Hindi ) -

ध्यानम् ।

शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं

शूलं वज्रं च खड्गं परशुमभयदं दक्षभागे वहन्तं ।

नागं पाशं च घण्टां प्रलयहुतवहं चाङ्कुशं वामभागे

नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥

स्तोत्रम् ।

ओं स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ।

सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥ 1 ॥


जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः ।

हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥ 2 ॥


प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः ।

श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥ 3 ॥


अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ।

उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥ 4 ॥


महारूपो महाकायो वृषरूपो महायशाः ।

महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥ 5 ॥


लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः ।

पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥ 6 ॥


सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः ।

सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥ 7 ॥


चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः ।

अत्रिरत्र्यानमस्कर्ता मृगबाणार्पणोऽनघः ॥ 8 ॥


महातपा घोरतपा अदीनो दीनसाधकः ।

संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥ 9 ॥


योगी योज्यो महाबीजो महारेता महाबलः ।

सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥ 10 ॥


दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः ।

विश्वरूपः स्वयंश्रेष्ठो बलवीरोऽबलो गणः ॥ 11 ॥


गणकर्ता गणपतिर्दिग्वासाः काम एव च ।

मन्त्रवित्परमोमन्त्रः सर्वभावकरो हरः ॥ 12 ॥


कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ।

अशनी शतघ्नी खड्गी पट्‍टिशी चायुधी महान् ॥ 13 ॥


स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः ।

उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥ 14 ॥


दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ।

सृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥ 15 ॥


अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि ।

ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्स्थलः ॥ 16 ॥


त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः ।

अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः ॥ 17 ॥


गजहा दैत्यहा कालो लोकधाता गुणाकरः ।

सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥ 18 ॥


कालयोगी महानादः सर्वकामश्चतुष्पथः ।

निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥ 19 ॥


बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ।

नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥ 20 ॥


घोरो महातपाः पाशो नित्यो गिरिरुहो नभः ।

सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ॥ 21 ॥


अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः ।

दक्षयागापहारी च सुसहो मध्यमस्तथा ॥ 22 ॥


तेजोपहारी बलहा मुदितोऽर्थोऽजितो वरः ।

गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ॥ 23 ॥


न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः ।

सुतीक्ष्णदशनश्चैव महाकायो महाननः ॥ 24 ॥


विष्वक्सेनो हरिर्यज्ञः सम्युगापीडवाहनः ।

तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥ 25 ॥


विष्णुप्रसादितो यज्ञः समुद्रो बडबामुखः ।

हुताशनसहायश्च प्रशान्तात्मा हुताशनः ॥ 26 ॥


उग्रतेजा महातेजा जन्यो विजयकालवित् ।

ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥ 27 ॥


शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ।

वेणवी पणवी ताली खली कालकटङ्कटः ॥ 28 ॥


नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः ।

प्रजापतिर्विश्वबाहुर्विभागः सर्वगोमुखः ॥ 29 ॥


विमोचनः सुसरणो हिरण्यकवचोद्भवः ।

मेघजो बलचारी च महीचारी स्रुतस्तथा ॥ 30 ॥


सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः ।

व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥ 31 ॥


त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः ।

बन्धनस्त्वसुरेन्द्राणां युधिशत्रुविनाशनः ॥ 32 ॥


साङ्ख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः ।

प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥ 33 ॥


सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः ।

हैमो हेमकरो यज्ञः सर्वधारी धरोत्तमः ॥ 34 ॥


लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः ।

सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥ 35 ॥


मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः ।

सर्वकालप्रसादश्च सुबलो बलरूपधृक् ॥ 36 ॥


सर्वकामवरश्चैव सर्वदः सर्वतोमुखः ।

आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥ 37 ॥


रौद्ररूपोऽंशुरादित्यो बहुरश्मिः सुवर्चसी ।

वसुवेगो महावेगो मनोवेगो निशाचरः ॥ 38 ॥


सर्ववासी श्रियावासी उपदेशकरोऽकरः ।

मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः ॥ 39 ॥


पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः ।

उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥ 40 ॥


वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः ।

सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥ 41 ॥


भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः ।

महासेनो विशाखश्च षष्ठिभागो गवाम्पतिः ॥ 42 ॥


वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च ।

वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥ 43 ॥


वाचस्पत्यो वाजसनो नित्याश्रमपूजितः ।

ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥ 44 ॥


ईशान ईश्वरः कालो निशाचारी पिनाकवान् ।

निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥ 45 ॥


नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ।

भगहारी निहन्ता च कालो ब्रह्मपितामहः ॥ 46 ॥


चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ।

लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥ 47 ॥


बीजाध्यक्षो बीजकर्ता अध्यात्माऽनुगतो बलः ।

इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥ 48 ॥


दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ।

लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥ 49 ॥


अक्षरं परमं ब्रह्म बलवच्छक्र एव च ।

नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥ 50 ॥


बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ।

वेदकारो मन्त्रकारो विद्वान् समरमर्दनः ॥ 51 ॥


महामेघनिवासी च महाघोरो वशीकरः ।

अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥ 52 ॥


वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः ।

नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः ॥ 53 ॥


स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः ।

उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ॥ 54 ॥


कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ।

महापादो महाहस्तो महाकायो महायशाः ॥ 55 ॥


महामूर्धा महामात्रो महानेत्रो निशालयः ।

महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥ 56 ॥


महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् ।

महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥ 57 ॥


लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः ।

महादन्तो महादम्ष्ट्रो महाजिह्वो महामुखः ॥ 58 ॥


महानखो महारोमा महाकोशो महाजटः ।

प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥ 59 ॥


स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ।

वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥ 60 ॥


गण्डली मेरुधामा च देवाधिपतिरेव च ।

अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥ 61 ॥


यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ।

अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥ 62 ॥


उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः ।

नाभिर्नन्दिकरो भावः पुष्करः स्थपतिः स्थिरः ॥ 63 ॥


द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ।

नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥ 64 ॥


सगणो गणकारश्च भूतवाहनसारथिः ।

भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥ 65 ॥


लोकपालस्तथालोको महात्मा सर्वपूजितः ।

शुक्लस्त्रिशुक्लः सम्पन्नः शुचिर्भूतनिषेवितः ॥ 66 ॥


आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ।

विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥ 67 ॥


कपिलः कपिशः शुक्लः आयुश्चैव परोः ।

गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥ 68 ॥


परश्वधायुधो देवः ह्यनुकारी सुबान्धवः ।

तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥ 69 ॥


उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः ।

सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥ 70 ॥


बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ।

सयज्ञारिः सकामारिर्महादम्ष्ट्रो महायुधः ॥ 71 ॥


बहुधानिन्दितः शर्वः शङ्करः शङ्करोऽधनः ।

अमरेशो महादेवो विश्वदेवः सुरारिहा ॥ 72 ॥


अहिर्बुध्न्योऽनिलाभश्च चेकितानो हरिस्तथा ।

अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः ॥ 73 ॥


धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा ।

धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥ 74 ॥


प्रभावः सर्वगो वायुरर्यमा सविता रविः ।

उषङ्गुश्च विधाता च मान्धाता भूतभावनः ॥ 75 ॥


विभुर्वर्णविभावी च सर्वकामगुणावहः ।

पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥ 76 ॥


बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ।

कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥ 77 ॥


सर्वाशयो दर्भचारी सर्वेषां प्राणिनाम्पतिः ।

देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥ 78 ॥


कैलासगिरिवासी च हिमवद्गिरिसंश्रयः ।

कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥ 79 ॥


वणिजो वर्धकी वृक्षो वकुलश्चन्दनछ्छदः ।

सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥ 80 ॥


सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ।

सिंहनादः सिंहदम्ष्ट्रः सिंहगः सिंहवाहनः ॥ 81 ॥


प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः ।

सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥ 82 ॥


भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥ 83 ॥


वाहिता सर्वभूतानां निलयश्च विभुर्भवः ।

अमोघः सम्यतो ह्यश्वो भोजनः प्राणधारणः ॥ 84 ॥


धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।

गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ 85 ॥


हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् ।

प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ 86 ॥


गान्धारश्च सुवासश्च तपस्सक्तो रतिर्नरः ।

महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥ 87 ॥


महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।

आवेदनीय आदेशः सर्वगन्धसुखावहः ॥ 88 ॥


तोरणस्तारणो वातः परिधीपतिखेचरः ।

सम्योगो वर्धनो वृद्धो ह्यतिवृद्धो गुणाधिकः ॥ 89 ॥


नित्य आत्मा सहायश्च देवासुरपतिः पतिः ।

युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ॥ 90 ॥


आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः ।

वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥ 91 ॥


शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः ।

अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ 92 ॥


समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः ।

निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः ॥ 93 ॥


रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ।

मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥ 94 ॥


आरोहणोऽधिरोहश्च शीलधारी महायशाः ।

सेनाकल्पो महाकल्पो योगो योगकरो हरिः ॥ 95 ॥


युगरूपो महारूपो महानागहनो वधः ।

न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥ 96 ॥


बहुमालो महामालः शशी हरसुलोचनः ।

विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥ 97 ॥


त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः ।

बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥ 98 ॥


निवेदनः सुखाजातः सुगन्धारो महाधनुः ।

गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् ॥ 99 ॥


मन्थानो बहुलो वायुः सकलः सर्वलोचनः ।

तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥ 100 ॥


छत्रं सुछत्रो विख्यातो लोकः सर्वाश्रयः क्रमः ।

मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥ 101 ॥


हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात् ।

सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥ 102 ॥


सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् ।

पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥ 103 ॥


ब्रह्मदण्डविनिर्माता शतघ्नी पाशशक्तिमान् ।

पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ 104 ॥


गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः ।

अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः ॥ 105 ॥


ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।

चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥ 106 ॥


कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् ।

उमापतिरुमाकान्तो जाह्नवीभृदुमाधवः ॥ 107 ॥


वरो वराहो वरदो वरेण्यः सुमहास्वनः ।

महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥ 108 ॥


प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् ।

सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥ 109 ॥


चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।

साध्यर्षिर्वसुरादित्यः विवस्वान्सविताऽमृतः ॥ 110 ॥


व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः ।

ऋतुः संवत्सरो मासः पक्षः सङ्ख्यासमापनः ॥ 111 ॥


कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः ।

विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्सुनिर्गमः ॥ 112 ॥


सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।

स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ 113 ॥


निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परागतिः ।

देवासुरविनिर्माता देवासुरपरायणः ॥ 114 ॥


देवासुरगुरुर्देवो देवासुरनमस्कृतः ।

देवासुरमहामात्रो देवासुरगणाश्रयः ॥ 115 ॥


देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।

देवादिदेवो देवर्षिर्देवासुरवरप्रदः ॥ 116 ॥


देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।

सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसम्भवः ॥ 117 ॥


उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।

ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥ 118 ॥


विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः ।

सुयुक्तः शोभनो वज्री प्रासानाम्प्रभवोऽव्ययः ॥ 119 ॥


गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः ।

शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ 120 ॥


अभिरामः सुरगणो विरामः सर्वसाधनः ।

ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ 121 ॥


स्थावराणाम्पतिश्चैव नियमेन्द्रियवर्धनः ।

सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥ 122 ॥


व्रताधिपः परं ब्रह्म भक्तानाम्परमागतिः।

विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥ 123 ॥


इति श्री शिव सहस्रनाम स्तोत्र ||



Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !