मंत्र: प्रातः स्मरण - दैनिक उपासना (Pratah Smaran Dainik Upasana Lyrics in Hindi) - Bhaktilok

Deepak Kumar Bind

मंत्र: प्रातः स्मरण - दैनिक उपासना (Pratah Smaran Dainik Upasana Lyrics in Hindi) - Bhaktilok

मंत्र: प्रातः स्मरण - दैनिक उपासना (Pratah Smaran Dainik Upasana Lyrics in Hindi) - Bhaktilok

मंत्र: प्रातः स्मरण - दैनिक उपासना (Pratah Smaran Dainik Upasana Lyrics in Hindi) - 


प्रात: कर-दर्शनम्-


कराग्रे वसते लक्ष्मी:, करमध्ये सरस्वती ।

कर मूले तु गोविन्द:, प्रभाते करदर्शनम ॥१॥


पृथ्वी क्षमा प्रार्थना-


समुद्रवसने देवि ! पर्वतस्तनमंड्ले ।

विष्णुपत्नि! नमस्तुभ्यं पाद्स्पर्श्म क्षमस्वे ॥२॥


त्रिदेवों के साथ नवग्रह स्मरण-

ब्रह्मा मुरारीस्त्रिपुरांतकारी

भानु: शाशी भूमिसुतो बुधश्च ।

गुरुश्च शुक्र: शनि-राहु-केतवः

कुर्वन्तु सर्वे मम सुप्रभातम ॥३॥


सनत्कुमार: सनक: सन्दन:

सनात्नोप्याsसुरिपिंलग्लौ च ।

सप्त स्वरा: सप्त रसातलनि

कुर्वन्तु सर्वे मम सुप्रभातम ॥४॥


सप्तार्णवा: सप्त कुलाचलाश्च

सप्तर्षयो द्वीपवनानि सप्त

कुर्वन्तु सर्वे मम सुप्रभातम ॥५॥


पृथ्वी सगंधा सरसास्तापथाप:

स्पर्शी च वायु ज्वर्लनम च तेज: नभ: सशब्दम महता सहैव

कुर्वन्तु सर्वे मम सुप्रभातम ॥६॥


प्रातः स्मरणमेतद यो

विदित्वाssदरत: पठेत।

स सम्यग धर्मनिष्ठ: स्यात्

संस्मृताsअखंड भारत: ॥७॥




Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !