नमस्ते सदा वत्सले मातृभूमे! (Namaste Sada Vatsale Matruṛbhume Lyrics in Hindi) - Bhaktilok

Deepak Kumar Bind

नमस्ते सदा वत्सले मातृभूमे! (Namaste Sada Vatsale Matruṛbhume Lyrics in Hindi) - Bhaktilok

नमस्ते सदा वत्सले मातृभूमे! (Namaste Sada Vatsale Matruṛbhume Lyrics in Hindi) -


नमस्ते सदा वत्सले मातृभूमे ,

त्वया हिन्दुभूमे सुखं वर्धितोऽहम् ।

महामंगले पुण्यभूमे त्वदर्थे ,

पतत्वेष कायो नमस्ते नमस्ते ॥१॥


प्रभो शक्तिमन् हिन्दुराष्ट्रांगभूता ,

इमे सादरं त्वां नमामो वयम् ,

त्वदीयाय कार्याय बद्धा कटीयम् ,

शुभामाशिषं देहि तत्पूर्तये ।


अजय्यां च विश्वस्य देहीश शक्तिम् ,

सुशीलं जगद् येन नम्रं भवेत् ,

श्रुतं चैव यत् कण्टकाकीर्णमार्गम् ,

स्वयं स्वीकृतं नः सुगंकारयेत् ॥२॥


समुत्कर्ष निःश्रेयसस्यैकमुग्रम् ,

परं साधनं नाम वीरव्रतम् ,

तदन्तः स्फुरत्वक्षया ध्येयनिष्ठा ,

हृदन्तः प्रजागर्तु तीव्राऽनिशम् ।


विजेत्री च नः संहता कार्यशक्तिर् ,

विधायास्य धर्मस्य संरक्षणम् ,

परं वैभवं नेतुमेतत् स्वराष्ट्रम् ,

समर्था भवत्वाशिषा ते भृशम् ॥३॥

॥ भारत माता की जय ॥



 


Post a Comment

0Comments

If you liked this post please do not forget to leave a comment. Thanks

Post a Comment (0)

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Check Now
Accept !