Type Here to Get Search Results !

श्री विन्ध्येश्वरी स्तोत्रम् (Vindhyeshwari Stotram in Hindi ) - Bhakti lok

श्री विन्ध्येश्वरी स्तोत्रम् (Vindhyeshwari Stotram in Hindi ) - Bhakti lok

श्री विन्ध्येश्वरी स्तोत्रम् (Vindhyeshwari Stotram in Hindi ) - Bhakti lok


श्री विन्ध्येश्वरी स्तोत्रम् (Vindhyeshwari Stotram in Hindi ) - 


निशुम्भ शुम्भ गर्जनी

प्रचण्ड मुण्ड खण्डिनी ।

बनेरणे प्रकाशिनी

भजामि विन्ध्यवासिनी ॥


त्रिशूल मुण्ड धारिणी

धरा विघात हारिणी ।

गृहे-गृहे निवासिनी

भजामि विन्ध्यवासिनी ॥


दरिद्र दुःख हारिणी

सदा विभूति कारिणी ।

वियोग शोक हारिणी

भजामि विन्ध्यवासिनी ॥


लसत्सुलोल लोचनं

लतासनं वरप्रदं ।

कपाल-शूल धारिणी

भजामि विन्ध्यवासिनी ॥


कराब्जदानदाधरां

शिवाशिवां प्रदायिनी ।

वरा-वराननां शुभां

भजामि विन्ध्यवासिनी ॥


कपीन्द्न जामिनीप्रदां

त्रिधा स्वरूप धारिणी ।

जले-थले निवासिनी

भजामि विन्ध्यवासिनी ॥


विशिष्ट शिष्ट कारिणी

विशाल रूप धारिणी ।

महोदरे विलासिनी

भजामि विन्ध्यवासिनी ॥


पुंरदरादि सेवितां

पुरादिवंशखण्डितम्‌ ।

विशुद्ध बुद्धिकारिणीं

भजामि विन्ध्यवासिनीं ॥







Ads Area